________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
१४९
यः ।७।१।१॥ य: सप्तम्याः ।४।२।१२२।। यङ्तुरुस्तोर्बहुलम् ।४।३।६४।। यजसृज-ष: ।२।११८७॥ यजादिवचे: किति ।४।१।७९।। यजादिवश्-वृत् ।४।१।७२।। यजिजपिदंशि-क: ।५।२।४७|| यजिस्वपिरक्षि-न: ।५।३।८५।। यजेर्यज्ञाङ्गे ।४।१।११४|| यज्ञादियः ।६।४।१७९।। यज्ञानां दक्षिणायाम् ।६।४।२६।। यज्ञे ग्रहः ।५।३।६५।। यज्ञे ञ्य: ।६।३।१३४॥ यञञोऽश्या-दे: ।६।१।१२६।। यञिञः ।६।११५४|| यञो डायन् च वा ।२।४।६७|| यत: प्रतिनि-ना ।२।२।७२।। यत्कर्मस्पर्शात्-त: ।५।३।१२५।। यत्तत्किम:- ७१।१५०॥ यत्तत्किमन्यात् ।७।३।५३।। यत्तदेतदो डावादिः ।७।१।१४९।। यथाकथाचाण्ण: ।६।४।१००।। यथाकामा-नि ।७।१।१००॥ यथातथादीर्घोत्तरे ।५।४।५१|| यथाऽथा ।३।१।४१|| यथामुख-स्मिन् ।७।१।९३।।
यद्भावो भावलक्षणम् ।२।२।१०६।। यद्भेदैस्तद्वदाख्या ।२।२।४६॥ यद्वीक्ष्ये राधीक्षी ।२।२।५८।।
यपि ।४।२।५६।। . यपि चादो जग्ध् ।४।४।१६।।
यबक्डिति ।४।२।७॥ यम: सूचने ।४।३।३९।। यम: स्वीकारे ।३।३।५९|| यममदगदोऽनुपस० ।५।१॥३०॥ यमिरमिनमिगमि० ।४।२।५५॥ यमिरमिनम्या-श्व ।४।४।८६।। यमोऽपरिवे-च ।४।२।२९।। यरलवा अन्तस्थाः ।१।१।१५।। यवयवक-द्यः ।७।१।८१।। यवयवनार-त्त्वे ।२।४/६५|| यश्चोरस: ।६।३।२१२।। यस्कादेगोत्रे ।६।१।१२५॥ यस्वरे पा-टि ।२।१११०२॥ याचितापमित्यात्कण् ।६।४।२२।। याजकादिभिः ।३।११७८।। याज्ञिकौक्थिक-कम् ।६।२।१२२।। याज्या दानर्चि ।५।१।२६।। याम्युसोरियमियुसौ ।४।२।१२३।। यायावर: ।५।२।८२।। यावतो विन्दजीव: ।५।४।५५।। यावदियत्त्वे ।३।१।३१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org