________________
१४६
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः ।
भावे चाशि-ख: ।५।१।१३०॥ भावे त्वतल् ।७।१।५५।। भावेऽनुपसर्गात् ।५।३।४५।। भिक्षादेः ।६।२।१०॥ भिक्षा-सेनाऽऽदायात् ।५।१।१३९।। भित्तं शकलम् ।४।२।८१|| भिदादय: ।५।३।१०८|| भियो नवा ।४।२।९९॥ भियो रुरुकलुकम् ।५।२|७६।। भिस एस् ।।४।२॥ भीमादयोऽपादाने ।५।१।१४॥ भीरुष्ठानादय: ।२।३।३३।। भीषिभूषि-भ्य: ।५।३।१०९।। भीहीभृहोस्तिव्बत् ।३।४।५०।। भुजन्युब्जं-गे।४।१।१२०॥ भुजिपत्या-ने ।५।३।१२८॥ भुजो-भक्ष्ये ।४।१।११७|| भुनजोऽत्राणे ।३।३।३७॥ भुवो वः-न्योः ।४।२।४३।। भुवोऽवज्ञाने वा ।५।३।६४॥ भूङ: प्राप्तौ णिङ् ।३।४।१९।। भूजे: ष्णुक् ।५।२।३०।। भूतपूर्वे पचरट् ।७।२।७८।। भूतवच्चाशंस्ये वा ।५।४।२।। भूते ।५।४।१०॥ भूय:संभूयो-च ।६।१।३६।।
भूलृक् चेवर्णस्य ।७।४।४।। भूयदोऽल् ।५।३।२३॥ भूषाक्रोधार्थ-न: ।५।२।४२।। भूषादरक्षेपे-त् ।३।११४॥ भूषार्थसन्-क्यौ ।३।४।९३।। भूस्वपोरदुतौ ।४।१।७०॥ भृगो नाम्नि ।५।३।९८|| भृगोऽसंज्ञायाम् ।५।१।४५॥ भृग्वगिरस्कु-त्रेः ।६।१।१२८| भृजो भ' ।४।४।६।। भृतिप्रत्य-कः ।७।३।१४०॥ भृतौ कर्मण: ।५।१।१०४।। भृवृजितृ-म्नि ।५।१।११२॥ भृशाभीक्ष्ण्या -दे: ।७४/७३।। भृशाभीक्ष्ण्ये हि-दि ।५।४।४२।। भेषजादिभ्यष्टयण् ।७।२।१६४।। भोगवद्गौरिमतो ० ।३।२।६५।। भोगोत्तर-नः ।७।१।४०॥ भोजसूतयो:-त्योः ।२।४।८१।। भौरिक्येषु-क्तम् ।६।२।६८॥ भ्राजभासभाष-नवा ।४।२।३६।। भ्राज्यलंकृत्-ष्णु: ।५।२।२८।। भ्रातुर्व्यः ।६।१।८८।। भ्रातुः स्तुतौ ।७।३।१७९।। भ्रातुष्पुत्र-यः ।२।३।१४।। भ्रातूपुत्रा:स्वसृ-भिः ।३।१।१२१||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org