________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । १०५
अभिनिष्ठानः | २|३|२४|| अभिव्याप्तौ ञिन् |५|३|९०|| अभेरीश्च वा | ७|१|१८९|| अभ्यमित्रमीयश्च | ७|१|१०४||
अन्यत्यदादेराः ।३।२।१५२।। अन्यथैवंकथ-कात् |५|४|५०||
अन्यस्य |४|१|८||
अन्यो घोषवान् | १|१|१४||
अन्वाङ्परेः ।३।३|३४|| अन् स्वरे ||३|२|१२९||
अपः | १|४|८८||
अपचितः | ४|४|७७||
अपञ्चमा-ट् | १|१|११ ।।
अपण्ये जीवने | ७|१|११०||
अपस्करः | ३ | ३ | ३०|| अपाच्चतुष्पा- र्थे | ४|४|१५|| अपाच्चायश्चिः क्तौ | ४|२|६६||
अपायेऽवधिरपादा०|२|२|२९||
अपील्वादेर्वहे |३|२|८९|| अपोऽद् | २|१|४|| अपोनपादपा-तः |६|२|१०५|| अपो यञ् वा |६|२|५६|| अपो योनिमतिचरे | ३ | २|२८||
अप्रत्यादावसाधुना ।२।२।१०१|| अप्रयोगीत् | १|१|३७||
अप्राणिनि | ७ | ३ | ११२॥ अप्राणिपश्वादेः | ३|१|१३६॥
अब्राह्मणात् |६|१|१४१ ।।
अभक्ष्याच्छादने वा० |६|२|४६||
अभिनिष्क्रामति० |६|३|२०२||
अभ्यम् भ्यसः |२|१|१८|| अभ्रादिभ्यः | ७|२|४६||
अभ्वादे-सौ |१|४|९०|| अमद्रस्य दिशः | ७|४|१६|| अमव्ययीभाव - म्याः | ३|२|२||
अमा त्वामा | २|१|२४|| अमाव्ययात् क्यन् च | ३|४|२३|| अमूर्धमस्तका मे | ३|२|२२|| अमोऽकम्यमिचमः |४| २|२६|| अधिकृत्य ग्रन्थे | ६ | ३|१९८|| अमोऽन्तावोधसः |६|३|७४||
अमौमः | २|१|१६||
अयज्ञे स्त्रः | ५|३|६८||
अयदि श्रद्धा - नवा |५|४|२३||
अयदि स्मृती |५|२|९|| अयमियं पुं-सौ ।२।१।३८|| अयि रः |४|१|६||
पथि-रे |६|३|५१।।
अरण्यात् अरीहणादेरकण् |६।२।८३|| अरुर्मनश्च च्वौ |७|२|१२७||
-
अरो: सुपि रः | १| ३|५७|| अर्कौ च | १|४|३९||
Jain Education International For Private & Personal Use Only www.jainelibrary.org