________________
७८
(२११) तसि: (२१२) यश्चोरस:
(२१३) सेर्निवासादस्य
(२१४) आभिजनात्
श्रीसिद्धहेमचन्द्रशब्दानुशासने
(१) इकण्
(२) तेन जित - जयद्
दीव्यत् खनत्सु (३) संस्कृते
(४) कुलत्थ- कोपान्त्यादण्
(५) संसृष्टे
(६) लवणादः (७) चूर्ण-मुद्गाभ्यामिनणौ (८) व्यञ्जनेभ्य उपसिक्ते
(११) चरति
(१२) पर्पादेरिकट्
(१३) पदिक:
(९) तरति
(१०) नौ - द्विस्वरादिकः
[ षष्ठाध्याये चतुर्थः पादः ]
(१४) श्वगणाद् वा
(१५) वेतनादेर्जीवति
(२१५) शण्डिकादेर्ण्यः (२१६) सिन्ध्वादेरञ्
(२१७) सलातुरादीय (२१८) तूदी - वर्मत्या एय (२१९) गिरेरीयोsस्त्राजीवे
(१६) व्यस्ताच्च क्रयविक्रयादिकः
(१७) वस्नात्
(१८) आयुधादीयश्च
(१९) ब्रातादीनञ् (२०) निर्वृत्तेऽक्षद्यूतादेः (२१) भावादिमः
(२२) याचिता - sपमित्यात् कण्
(२३) हरत्युत्सङ्गादेः
(२४) भस्त्रादेरिकट्
(२५) विवध - वीवधाद् वा
(२६) कुटिलिकाया अण् (२७) ओजस्-सहो-ऽम्भसो
वर्तते
(२८) तं प्रत्यनोलमप- कूलात्
(२९) परेर्मुख-पार्श्वात्
Jain Education International For Private & Personal Use Only www.jainelibrary.org