SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ वीर निर्वाण संवत् और जैन काल-गणना पितु घातक वंसो यं, इति कुद्धाथ नागरा । नागदासक राजानं, अपने त्वा समागता ।।५।। सुसुनागोति पञ्जातं, अमच्चं साधुसंमतं । रज्जे समभिसिञ्चिसु, सव्वेसं हितमानसा ॥६।। सो अट्ठारस वस्सानि, राजा रज्जं अकारयि । कालासोको तस्स पुत्तो, अळूवीसति कारयि ॥७॥ अतीते दसमे वस्से, कालासोकस्स राजिनो । संबुद्ध परिनिव्वाणा, एवं वस्ससतं अहु ||८|| -महावंश परिच्छेद ४। कालासोकस्स पुत्ता तु, अहेसुं दस भातुका । द्वावीसति ते वस्सानि, रज्जं समनुसासितूं ॥१४॥ नव नंदा ततो आसुं, कमेनेव नराधिपा । ते पि द्वावीस वस्सानि, रज्जं समनुसासितूं ॥१५॥ मोरियानं खत्तियानं वंसे जातं सिरीधरं । चंदगुत्तोति पातं, चाणक्को ब्राह्मणो ततो ॥१६।। नवमं धननंदं तं, घाते त्वा चंडकोधवा । सकले जंबुदीपस्मि, रज्जे समभिसिञ्चि सो ॥१७॥ सो चतुवीस वस्सानि, राजा रज्जं अकारयि । तस्स पुत्तो बिंदुसारो, अट्ठवीसति कारयि ॥१८॥ बिंदुसारसुता आसुं, सतं एको च विस्सुता । असोको आसि तेसं तु, पुञतेजोबलिद्धिको ॥१९॥ वेमातिके भातरो सो, हन्त्वा एकूनकं सतं । सकले जंबुदीपस्मि, एकरज्ज अपापुणि ॥२०॥ जिननिव्वाणतो पच्छा, पुरे तस्साभिसेकतो । साठ्ठारसं वस्ससत-द्वयं एवं विजानियं ॥२१॥ पत्वा चतुहि वस्सेहि, एकरज्जं महायसो । पुरे पाटलिपुत्तस्मि, अत्तानं अभिसेचयि ॥२२॥ - महावंश परिच्छेद ५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002752
Book TitleVir Nirvan Samvat aur Jain Kal Ganana
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2000
Total Pages204
LanguageHindi
ClassificationBook_Devnagari & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy