SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ दाकारणम् सिरिसतित्रिविसर्ज कारणनियमविशेषादित ऊनाधिका अपि नियन्ते । सर्वेषां तेषां करणे एक एव दण्डक एषः ॥ ४७४ ॥ नणं तयत्यमेए, परूविया बहुविहा वि अववाया। नवकारपढणसीमाकरणे पुण एस भावत्यो । ४७५॥ नूनं तदर्थमेते प्ररूपिता बहुविधा अपि अपवादाः । नमस्कारपठनसीमाकरणे पुनरेष भावार्थः ॥ ४७५।। नमस्कारमा पुनम्मि वि उस्सग्गे, अमणियनवकारपारणे भंगो। भणिए वि तम्मि भंगो,नियनियमाणे अपुनम्मि४७६ पूर्णेऽप्युत्सर्गेऽभणितनमस्कारपारणे भक्तः। भणितेऽपि तस्मिन् भनः निजनिजमानेऽपूर्णे ॥ ४७६ ।। ता सबं निरवजं, दंडयसुत्तं इमं मुणेयत्वं । कायद्यो उस्सग्गो, दोसविमुको इमे ते उ ॥ ४७७ ॥ तस्मात् सर्व निरवा दण्डकसूत्रमिदं ज्ञातव्यम् । कर्तव्य उत्सर्गो दोषविमुक्त इमे ते तु ॥ ४७७ ।। घोडग १ लया २ य खंभे ३, है कुडे ४ माले य ५ सबरि ६ बहु ७ नियले ८ । दूषणानि लंबुत्तर ९ थण १० उद्धी ११, संजय१२ खलिणे य१३ वायस१४ कविढे१५ ४७८॥ घोटको १ लता च २ स्तम्भः ३, कुज्यं ४ मालश्च ५ शबरी ६ वधूः ७ निगडः ८ । लम्बोत्तरं ९ स्तनः १० ऊर्वी ११, संयतः१२खलिनश्च१३वायसः१४कपित्यम्१५॥४७८॥ - - १. अत ४७८ आरभ्य ४९३ गाथापर्यन्ताः सर्वा गायाः श्रीआवश्यक ९८ तमे पृष्ठे वर्तन्ते, तत्र पाय गाथादयं मूले १५४६-१५४७ तमं वर्तते, अन्याब पर्वा वृत्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy