SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ रीवर सिरिसंतिवरिक्रि परिसवरपुंडरीया, होति जिणा पुरीयसाहम्मा। तं पुण वियारियां, एवं सत्वस्यकसलेहिं ॥३०६ ॥ पुरुषारपुष्परयिका भवन्ति जिनाः पुरीकसापात् । वसुनर्विचारितव्यमेवं शालार्यकुशः ॥ ३०६ ।। बजार्य सलिलेण वहिष उवरि संठियं तेसिं । एषावि न कुप्पड़, जह पवरं इंडरी ॥३०७॥ पडे जातं सलिलेन वर्द्धितमुपरि संखितं तेषाम् । एकेनापि न स्पृश्यते बवा प्रवरं पुण्डरीकं वत्॥३.७॥ एवं खल तित्वयरा, जाया संसारकममम्मि । पंचविहकाममोगोदएण संपाविया विद्धिं ॥ ३०८ ॥ एवं खलु तीर्थकरा जाताः संसारपामध्ये । पथविधकाममोगोदयेन संप्रापिता वृद्धिम् ।। ३०८॥ हुप्पति न एकेण वि, संपत्ता वीयरागपयमउलं । सासाइ सुरहिगंध, वहति का पुंडरीयं व ॥ ३०९ ॥ स्पृश्यन्ते नैकेनापि सप्राप्ता वीतरागपदमतुलम् । श्वासादि सुरमिगन्धं वहन्ति वा पुण्डरीकमिव ।। ३०९॥ बटुंति य उवयारे, नर-तिरियाणं निरीहपरिणामा । धारिशंति व सिरसा, नरा-भरीसेहिं नमिरेहिं ॥३१०॥ वर्धन्ते. चोपकारे नर-तिर्यचोर्निरीहपरिणामाः । धार्यन्ते वा शिरसा नरा-ऽमरेशैर्नत्रैः ॥ ३१ ॥ परिसा वि जिला एवं पचा वरपुंडरीयउवमाणे । बह गंधहत्यिउपमा, पचा वह संपर्य वोच्छ॥३१॥ पुरुषा अपि जिना एवं प्राप्ता वरपुण्डरीकोपमानम् । बवा गन्धहस्त्युपमा प्राप्ताखवा सांपवं वसे ॥ ३११॥ बह गंधहत्विगंध, असहंता जरा पलायति । दुकति नेव समरे, एमस्स वि ते बमावि ॥३१॥ सावरगना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy