SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिसूरिविरहणं धर्मोद्यमः प्रथमः संपूर्ण एव लोकनाथानाम् । करसंस्थितेऽपि मोक्षे कुर्वन्ति धर्मोद्यमं येन ॥ २९४ ॥ तित्थयरो चउनाणी, सुरमहिओ सिशियवयधुवम्मि । अणिगूहियबलविरओ, सवत्थामेण उज्जमइ ।। २९५।। वीर्यकरश्चतुर्शानी सुरमहितः सेद्धव्यकधुने । अनिगूहित - बलबीर्यः सर्वस्थानोद्यच्छति ।। २९५ ।। प्रथमा संपत् एसो छन्मेयभगो, विज्जइ जं तेसि तेण भगवंता । तेसिं लोगपहूणं, अत्थु नमो संपया पढमा || २९६॥ एष पदभगो विद्यते यत्तेषां तेन भगवन्तः । तेषां लोकप्रभूणामस्तु नमः संपत्प्रथमा ।। २९६ ॥ इह पुण छट्ठविभत्ती, चउत्थिअत्थम्मि होइ दट्ठबा । पुव्वमुणीहिँ पढिज्जर, जं पाइयलक्वणे एवं २९७ इह पुन: षष्ठीविभक्तिः चतुर्थ्यर्थे भवति द्रष्टव्या । पूर्वमुनिमि: पठ्यते यत्प्राकृत लक्षण एवम् ॥ २९७ ॥ बहुवयणेण दुवयणं, छट्ठविभत्तीए भन चउत्थी । जह हत्था तह पाया, नमोऽत्थु देवाहिदेवाणं ॥ २९८॥ बहुवचनेन द्विवचनं षष्ठीविभक्तौ भण्यते चतुर्थी । यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः ॥ २९८॥ आइगरा ते भणिया, जम्हा उप्पन्नकेवला सबै । आई कुणं नियमा, सुयधम्म-चरित्तधम्माणं ॥ २९९ ॥ आदिकरास्त भणिता यस्मादुत्पन्नकेवलाः सर्वे । आदिं कुर्वन्ति नियमात् श्रुतधर्म चारित्रधर्माणाम् ॥ २९९ ॥ जओ अत्यं भासह अरिहा, सुतं गंधति गणहरा निउणं । ५१ प्राकृतलक्षण साक्ष्यम् आदिकराः नियुक्तिः १. इयं गाथा आवश्यकसूत्रे ९२ तमा - ( १०६०) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy