SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ वरितिरिबियन संहिता पदं चैव पदाः पदविग्रहः । पानं प्रत्यवसान वाल्यानं पदिषं मवम् ।। २१ ।। सहिता. बक्सलियनुवारणलवाह संहिया मुषेया। सा सिदि विष नेवा, विसुद्धसुचस्स पडण।२७२॥ वास्तलिचसूत्रोचारणरूपेह संहिता बावल्या। सा सिद्धिः खलु या विशुद्धसूत्रस पठनेन ॥ २७२ ॥ तह संपवनामाई, महापगाई हति नव एत्व। अत्वपवमा उ बम्हा, होह पर्व समयमासाए ॥२७३ तथा संपन्नामानि महापदानि भवन्ति नवात्र । सर्वपचनातु यस्माद्भवति पदं समयमाषाकाम् ॥२७॥ आलावयलवाई, तेचीसं वलियाई सूरीहि। ताई पुष एवं खलु, संपयनवगे विहवाई । २७४॥ आलापकरूपाणि त्रयविंशर्णितानि सूरिमिः । वानि पुनरेवं खलु संपनवके विभक्तानि ।। २७४ ॥ दोतिय चउरोपंच य, पंचयपंच य दुगं चउकं च । तिमेव य आलावा, संपयनवगे अणुकमसो ॥२७॥ द्वौ त्रयश्चत्वारः पप च पच पच च (द्विक)च वारस (चतुष्कं च)। प्रय एव चालापा संपावकेऽनुक्रमशः ॥ २७५ ॥ 'नमोऽधुप' एएसिं अत्योपुण, नमोति नमणं इमो मम पणामो। इत्यस्य अर्थः अत्युचि होउ संपजउ चिवकलंकारे॥२७६ ॥ एतेषामर्थः पुनः 'नमः' इति नमनमयं मम प्रणामः । 'अस्तु' इति भवतु संपद्यतामिति '' वाचालकारे ॥२७६॥ महत्सम्बायः होउ पणामो एसो, अरहंताणं ति एस संबंधो। अट्ठविहपाडिहेरं, अरहंती तेग अरहता ।। २७७ ॥ भवतु प्रणाम एषोडल इलेष संबन्धः । अष्टविषप्राविहार्यमईन्धि तेनाईन्तः ॥ २७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy