SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ४७ ऽपाठः हमवंदनमहामास । अबत्वाऽमणियं पिहु, आयरणाओ मए इमं मपि । अस्य अन्यत्राबडमावदसिया, महापमणुम्गहट्टाए ॥ २५६ ॥ अन्यत्राणितमपि बालाचरणावो मयेदं मणिवम् । जरमावदूषितानां मन्यानामनुहार्वम् ।। २५६ ॥ हरिपरंपरपत्तो, अत्यो सत्वेन पंधिजो जाव। गर्यग्रहणाऽश. ता घेत्तुं दाउं वा, न तीरए मंदबुद्धीहि ॥ २५७॥ । सूरिपरंपराप्राप्तोऽर्थः शाने न प्रवितो यावत् । तावद् प्रहीतुं दातुं वा न वीर्यते(शक्यते)मन्दबुद्धिमिः ।। सुहगहण-धारणत्य, तेर्सि एवं समासबो रहवं । बन्दनासूत्रार्थफुडवियडपायडत्वं, मणामि सुचत्वमेचाहे ॥२५८॥ निरूपणम् मुखमहन-धारणार्य तेषामेतत्समासतो रचितम् । स्फुटविकटप्रकटार्य मणानि सूत्रार्थमिदानीम् ॥ २५८ ।। सोपुन पुग्यकई हि, मणिओशियललियवित्थराईसु । ललितविम्नराकिंतु महामइगम्मो, दुरवगम्मो पागयजणस्स ।। २५९ ॥ यः स पुनः पूर्वकविमिर्मणितः खलु ललितविस्तरादिषु । किन्तु महामतिगम्यो दुरवगम्यः प्राकृतजनस्य ।। २५९ ।। दुबररोया विउसा, बाला मणियं पि नेव बुझंति । प्रयासप्रयोजतो मजिामबुद्धीणं, हियत्थमेसो पयासो मे ॥२६०॥ नम् दुष्कररोषा विदुषा बाला भणितमपि नैव बुध्यन्ते । ततो मध्यमबुद्धीनां हितार्थमेष प्रयासो मे ॥ २६० ॥ जं सम्मवंदणाए, जायइ जीवस्स सुंदरो मावो । ततो पुण कम्मखओ, तओ विसई सुकल्लाणं ॥२६॥ यत्सम्यग्वन्दनायां जायते जीवस्य सुन्दरो भावः । ततः पुनः कर्मक्षवखतोऽपि सर्व सुब्ल्याणम् ॥२६१ ।। १. पूर्वकविनिः श्रीहरिमद्राविमिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy