________________
चेहवपदपमहाभासं । जं पुष लोगविरुद्धं, हाणुदयाईण संगमे भणसि । पुनः प्रतिवचः सत्व वि ममत्वमणो, निसुलसु साहेमि परमत्यं७० यत्पुनर्लोकविरुद्धं नानोवकादीनां संगमे भणसि । वत्रापि मध्यस्थमना निःशृणु कथयामि परमार्थम् ।। ७० ॥ असुइमलपूरियंगा, खलिमलकलुसीकयं सिणाणजलं । अहिमाणघणा पुरिसा, अमोभ नेव विसहति ॥७१॥ अशुचिमलपूरिवानाः कल्मलकलुषीकतं मानजलम । अमिमानधनाः पुरा अन्योन्यं नैव विषहन्ते ॥ ७१ ।। जुत्तो सो ववहारो, समाजधुरिसाण असुइदेहाणं । सुहपोग्गलघडिआणं, पडिमाण न जुज्जए वोत्तुं ॥७२ युक्तः स व्यवहारः समानपुरुषाणामशुचिदेहानाम् । शुभपुद्रलघटितानां प्रतिमानां न युज्यते वक्तुम् ।। ७२ ।। जलमो घोलंतं, नरपडिबिर्व न दसए उदयं । पडिमाजलं पि एवं, अबोनं लग्गमाणं पि ॥ ७३ ।। जलमध्ये घूर्णमानं नरप्रतिबिम्ब न दूषयेदुदकम् । प्रतिमाजलमप्येवमन्योन्यं लगदपि ॥ ७३ ।। पडिमापडिविवाणं, मेओ विउसाण सम्मओ नेय । प्रतिमा-प्रति
विम्बयोः म. जं एगत्था सदा, एए अभिहाणकंडेसु ॥ ७४ ॥
मानार्थवम् प्रतिमा-प्रतिबिम्बयो:दो विदुषां सम्मतो नैव । अभिधानका.
ण्डमाश्यम् यदेकार्थाः शब्दा एतेऽमिधानकाण्डेषु ।। ७४ ॥ पडिबिंबं पडिरूवं, पडिमाणं पडिकियं पडिच्छंदं । पडिकायं च पडितणु, भणंति पडिजायणं छायां।७५
"भणिति" इत्यपि ॥ २ अमिधानवचनानि चैवम्-पडिमा पडिबिंबं" (६६०) पाइअलच्छीनाममाला। "प्रतिमानं प्रतिबिम्ब प्रतिमा प्रतियातना प्रतिच्छाया। प्रतिकृतिरा पुंसि प्रतिनिधिः ॥"-अमरकोशे २० बर्गे ३६ छोकः। "अर्चा तु प्रतेर्मा यातना निषिः ॥ ॥ छाया छन्दः कायो रूपं निम्न मान-कृती अपि॥" भीग्रामिमानचिन्तामनी सामान्यचन्डे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org