SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १.८ सिरिसंतिरिविरहवं रवणमयमहामं, दट्टण घरंगणागयं सुमिषे । जं पडिसुद्धा देवी सुयस्स कुंथू कयं नाम ॥ ५९८ ॥ रत्नमयमहास्तूपं दृष्ट्वा गृहागणागतं स्वप्ने । यत् प्रतिबुद्धा देवी सुतस्य कुन्युः कृतं नाम ।। ५९८ ॥ अरसामान्यार्थः नो राइ नो पयच्छइ, सावं वाऽणुग्गहं च जीवाणं । राग-द्दोसविउत्तो, होइ जिणेंदो अरो तेण ॥५९९॥ नो राति नो प्रयच्छति शापं वाऽनुग्रहं च जीवानाम् । राग-द्वेषवियुक्तो भवति जिनेन्द्रोऽरस्तेन ॥ ५९९ ॥ अहवा__उत्तमरहंगजोगो, लद्धो सुमहारिओ अरो सुविणे । जणणीए तेण कयं, अरो ति नामं जिणेदस्स ॥६००॥ अथवा उत्तमरथाङ्गयोगो लब्धः सुमहार्होऽरः स्वप्ने । जनन्या तेन कृतमर इति नाम जिनेन्द्रस्य ।। ६०० ॥ मल्लिसामा- मोहाइमल्लमहणो, विज्जइ मल्लो परिग्गहे जम्हा । मुक्कज्झाणमिहाणो, मन्नइ तम्हा जिणो मल्ली॥६०१ मोहादिमल्लमथनो विद्यते मल्लः परिग्रहे यस्मात् । शुक्लध्यानामिधानो मन्यते तस्माद् जिनो मल्लिः ॥६०१॥ अमंचमल्लिविशेषार्थः कुच्छिगए जिणनाहे, देवीऍ पभावईऍ उप्पयो । वरसुरहिमल्लसयणम्मि डोहलो तेण मल्लिजिणो॥६०२ अन्यथ कुक्षिगते जिननाये देव्याः प्रभावत्या उत्पन्नः । वरसुरमिमाल्यशयने दोहदस्तेन मल्लिजिनः ॥ ६०२।। मुनिसुव्रतसा- मुणइ तिकालावत्यं, जयस्स जं सो मवे मुणी तेण। सोहणवएहिं जुत्तो, ति सुबओ पयदुगं नामं ॥६०३॥ न्यार्थः मान्यार्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy