SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिसूरिविरह एष यौवनप्राप्तोऽख वरपादपस छायायाम् । एतं तव विवादं छेत्स्यति नाऽत्र संदेहः ।। ५८५ ॥ तत्तियमेतं कालं, ता चिहह ताव निभुया तुम्मे । पडिवमममायाए, माया न खमइ मुहुत्तं पि॥५८६॥ तावन्मानं कालं ततः तिष्ठत तावत् निभृता यूयम् । प्रतिपन्नममातृकया माता न क्षमते मुहूर्तमपि ॥ ५८६ ॥ भणइ य फिट्टइ गेहं, एवं दुण्ह वि विमिनचित्ताणं । जं वा तं वादाओ अप्पिजइ देवि! मम पुत्तो॥५८७।। भणति च स्फेटयति गेहमेवं द्वयोरपि विभिन्नचित्तयोः । यद् वा तद् वादादर्प्यते देवि! मम पुत्रः ।। ५८७ ॥ नियमइ कोसल्लेणं, सामा नाऊण तासि परमत्थं । छिंदइ तं ववहारं, पुवुत्तकमेण नीसेसं ॥ ५८८ ॥ नियमयति कौशलेन श्यामा ज्ञात्वा तयोः परमार्थम् । छिनत्ति तं व्यवहार पूर्वोक्तक्रमेण निःशेषम् ।। ५८८॥ एवं विमलं बुद्धिं, कयवम्मनराहिवेण नाऊण । एसो गब्भपभावो, सुयस्स विमलो कयं नाम ॥५८९॥ एवं विमलां बुद्धिं कृतवर्मनराधिपेन ज्ञात्वा । एष गर्भप्रभावः सुतस्य विमलः कृतं नाम ॥ ५८९ ॥ अनन्तसामा- नाणं जेण अणंतं, बलं च विरियं च सासयसुहं च । तेण जिणेदोऽनंतो(नग्नो), अन्नं पिहु कारणं अत्थि५९० ज्ञानं येन अनन्तं बलं च वीर्य च शाश्वतसुखं च । तेन जिनेन्द्रोऽनन्तो(नान्यो)ऽन्यदपि खलु कारणमस्ति ५९० अनन्तविशे जम्हाऽवयारसमए, जएकनाहस्स दिट्ठमंबाए । षार्थः रयणविचित्तमणंतं, दामं सुमिणे तओष्णंतो ॥५९१॥ यस्मादवतारसमये जगदेकनाथस्य दृष्टमम्बया । रत्नविचित्रमनन्तं दाम स्वप्ने ततोऽनन्तः ॥ ५९१ ॥ न्यार्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy