________________
१०२
सिरिसंतिसूरिविरह अत्र विशेषकारणम्
अचिरागतवणिग्मरणे द्वयोः सपन्योर्दारक एकः । बालमहामहो द्वयोरपि व्यवहारो मेघनृपपुरतः ।। ५६० ।। रमो चिंताइसओ सगे-यरा कहमिमीण विनेया । चिंताकारणपुच्छा, देवीए राइणो कहियं ॥ ५६१ ॥ राज्ञश्चिन्तातिशयः स्वके-तरा कथमनयोर्विज्ञेया ।। चिन्ताकारणपृच्छा देव्या राशः कथितम् ॥ ५६१ ॥ तीऍ भणियाओ ताओ, पुतं वित्तं च कुणह दोमाए। पडिवनममायाए, मायाए जंपियं देवि! ॥ ५६२ ॥ तया भणिते ते पुत्रं वित्तं च कुरुत द्विभागे । प्रतिपन्नममात्रा मात्रा कथितं देवि ! ॥ ५६२ ।। मा माऽऽणवेसु एवं, दवं सर्व पि देहि एयाए । अप्पेहि मन्झ पुत्तं, जीवंतं जेण पेच्छामि ।। ५६३ ॥ मा माऽऽझापय एवं द्रव्यं सर्वमपि देहि एतस्यै । अर्पय मम पुत्रं जीवन्तं येन प्रेक्षे ॥ ५६३ ॥ एमा सग ति नाउं, पुत्तो वित्तं च ती दिमाई। निद्धाडिया य इयरी,रना अलिय चि कुविएण।।५६४॥ एषा स्वकेंति ज्ञात्वा पुत्रो वित्तं च तस्यै दत्तानि । निर्धाटिता चेतरा राज्ञाऽलीकेति कुपितेन ॥ ५६४ ॥ गभगए जं जाया, मंगलदेवीऍ एरिसा सुमई । तुट्टेण ततो रना, जिणस्स सुमई कयं नामं ॥५६५॥ गर्भगते यद् जाता मङ्गलदेव्या एतादृशी सुमतिः ।
तुष्टेन ततो राज्ञा जिनस्य सुमतिः कृतं नाम ॥ ५६५ ॥ पद्मप्रभसामा- पउमं बहुप्पयारं, तहवि हु रत्तुप्पलं इहं पगयं ।
न्यार्थः तस्सरिसी जस्स पहा, सो खलु पउमप्पहो अरहा।।५६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org