SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ यजितविशेपार्य: शंभवसामान्यार्थः सिरिसविसरिविरावं अन्येऽपि तैर्न जिवा अजिताततेऽपि.कि.नोज्यन्ते । मण्यते विशेषकारणमन्यदपि सलु भगवतोऽखि ॥५४८॥ जियसन्तुनिवेण समं, कीलंती अक्खज्यकीलाए। न कयाह जयं पता, विजया देवी पुरा काले ॥५४९।। जितशत्रुनृपेण समं क्रीडन्ती अक्षचूतक्रीडायाम् । न कदाचिद् जयं प्राप्ता विजया देवी पुरा काले ॥५४९॥ भन्भगए भगवंते, न जिया ईसि पि सा नरेंदेण । जायस्स तेण पिउणा, अजिमोति पइट्ठियं नाम ॥५५०॥ गर्भगते भगवति न जिता ईषदपि सा नरेन्द्रेण । जातस्य तेन पित्रा 'अजितः' इति प्रतिष्ठितं नाम ॥५५०॥ सं सोक्खं ति पवुच्चइ, दिढे त होइ सबजीवाणं । तो संभवो जिषेसो, सो वि हु संभवा एवं ॥५५१॥ शं सौख्यमिति प्रोच्यते दृष्टे वद् भवति सर्वजीवानाम् । ततः शंभवो जिनेशः सर्वेऽपि खलु शंभवा एवम्॥५५१॥ भवति भुवणगुरुणो, नवरं अब पि कारणं अत्थि । सावत्थीनयरीए, कयाइ कालस्स दोसेण ॥ ५५२ ॥ मण्यन्ते भुवनगुरवः, नवरमन्यदपि कारणमस्ति । श्रावस्तीनगर्या कदाचित् कालख दोषेण ।। ५५२ ॥ जाए दुन्मिक्खमरे, दुत्वीभूए जणे समत्थे वि। अवयरिओ एस जिलो, सेणादेवीए उयरम्मि।।५५३॥ जाते दुर्मिक्षमरे दुःस्वीमूते जने समस्तेऽपि । अवतीर्ण एष जिनः सेनादेव्या उदरे ।। ५५३ ॥ सयमेवागम्म सुराहिवेण संपूइया तो जणणी । बद्धाविया य भुवणेकमाणुतणयस्स लामेणं ॥५५४॥ शंभवविशे पार्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy