SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ हारः राणां नानां सिरिसंतिरिविरह अट्ट उ नामाई, मणियाई एकमेकगाहाए । चाउधीसत्वयसुत्ते, चउवीसाए जिणवराणं ॥५३७॥ अष्टाष्ट तु नामानि मणिवानि एकैकगाषायाम् । चतुर्विशतिस्तवसूत्रे चतुर्विशतेर्जिनवराणाम् ॥ ५३७ ॥ पोनरुक्त्यपरि- जं पुण वंदर किरिया-मणणं सुत्ते पुणो पुणो एत्थ । आयरपगासगचा, पुनरुचं तं न दोसगरं ।। ५३८ ॥ यत् पुनर् 'वन्दते क्रिया-मणनं सूत्रे पुनः पुनरत्र । आदरप्रकाशकत्वात् पुनरुक्तं तम दोषकरम् ॥ ५३८ ॥ कानि तीर्थक- एएसिं नामाणं, जे अत्या कारणाई बाई वा। इच्छामि नाउमेयं, पुच्छइ सीसो गुरू आह ॥५३९।। कारणानि ? तदर्थाश्च के? एतेषां नानां येऽर्थाः कारणानि यानि वा । इच्छामि ज्ञातुमेतत् पृच्छति शिष्यो गुरुराह ॥ ५३९ ॥ ऋषभसामा उसहो पहाणवसहो, दुबहभरवहणपश्चलो होइ । इय दुबहधम्मधुरावहणखमो तो जिणो उसहो॥५४०॥ ऋषभः प्रधानवृषभो दुर्वहमरवहनप्रत्यलो भवति । इति दुर्वहधर्मधुरावहनक्षमस्ततो जिन ऋषभः ॥५४०।। जइ वा वसो ति धम्मो, मावह दढं तेण तो मवे वसमो। जइ एवं सद्दे वि हु, वसहा किर किं न मवेति ॥५४१ यदि वा वृष इति धर्मः,मावयति दृढं तेन ततो भवेद् वृषभः । यद्येवं सर्वेऽपि खलु वृषभाः किल किं न मण्यन्ते ॥५४१॥ ऋषभविशे- सचमिणं किंतु फुडं, अगं पिहुएत्व कारणं अत्थि। पार्थः एयस्स ऊरुजुयले, तवियसुवबुजरं घवलं ॥५४२ ॥ न्यार्थः १. यानि चात्र तीर्थकरनामप्रदानकारणानि दर्शितानि तानि अर्वाण्येव श्रीआः वश्यके चित् प्रकारान्तरेण सकथानकानि १०८...१.११ गाथास सुमष्टितानि-आवश्यके (पृ. ५०२-५०६) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy