SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिसूरिविर भाक्षेप-प्र. सिद्धी. विशेषणानां साफल्यम् कृमं केवलकल्यं लोकं जानन्ति तथा च पश्यन्ति । केवलभरित्रशानिनस्तस्मात् ते केवलिनो भवन्ति ॥५२८॥ इह अक्खेव-पसिद्धी उ जह पडदेसम्मि पडो, गामो वा गामएगदेसम्मि । लोगस्स एगदेसे, वट्टइ तह लोगसदोऽवि ॥ ५२९ ॥ इहाक्षेप-प्रसिद्धी तु यथा पटदेशे पटो प्रामो वा प्रामैकदेशे । लोकस्यैकदेशे वर्तते तथा लोकशब्दोऽपि ॥ ५२९ ।। लोगस्सुजोयगरा, चंदाईयावि तेण भवंति । तेसिं वोच्छेयत्थं, भणियमिणं धम्मतित्थगरे॥५३०॥ लोकस्योद्योतकराश्चन्द्रादिका अपि तेन भण्यन्ते । तेषां व्युच्छेदार्थ भणितमिदं धर्मतीर्थकरान् ।। ५३०॥ नइमाईओयारं, धम्मत्थं जे कुणंतीह सुगमं । तेऽवि हु जणे पसिद्धि, लहंति किर धम्मतित्थयरा ।। नद्याद्यवतारं धर्मार्थ ये कुर्वन्तीह सुगमम् । तेऽपि खलु जने प्रसिद्धिं लभन्ते किल धर्मतीर्थकराः।।५३१ तेसिमजिणतभावा, विसेसणं इह जिण ति निद्दिदं । ते उण छउमत्थजिणाऽवि हुंति तो केवली भणिया ॥ तेषामजिनत्वभावाद् विशेषणमिह जिन इति निर्दिष्टम् । से पुनश्छदस्थ जिना अपि भवन्ति ततः केवलिनो भणिताः ॥ ५३२ ॥ केवलनाणगुणाओ, सामनावि हु हवंति केवलिणो। तेसि अइसायणत्यं, अरहते इस पयं भणियं ॥५३३॥ केवलज्ञानगुणात् सामान्या अपि खलु भवन्ति केवलिनः। तेषामविशायनार्थम्-अर्हत इति पदं भणितम् ॥ ५३३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002734
Book TitleChaiyavandana Mahabhasam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year1986
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy