SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ XVIII. 10-11] NOTES (१९) आउट्टि मूलकन्दे पुप्फे य फले य बीयहरिए य । भुञ्जन्ते सबले ऊ (२०) तहेव संवच्छरस्सन्तो ॥८॥ दस दगलेवे कुव्वं तह माइहाण दस य वरिसन्तो। (२१) आउट्टिय सीमोदगवग्धारियहत्थमत्ते य ॥९॥ दन्वीइ भायणेण य दिज्जन्तं भत्तपाण घेत्तूण । भुञ्जइ सबलो एसो इगवीसो होइ नायवो ॥१०॥ (22) सहिवि दुवीस दुसज्झ परीसह, having borne twenty-two unpleasant contacts, viz., क्षुत, पिपासा etc. For details see तत्त्वार्थाधिगमसूत्र IX.9. (23) तेवीस वि सत्तयडई. i. e. twenty-three chapters of the सत्रकताङ्ग, the second Anga of the Canon of the Jains, beginning with HH418497 and so forth. T. reads : ससमए वेदालिजोए उवसग्गं इत्थिपरिणामे निरयन्तर वीरथुदी कुसीलपरिभासिए धम्मो य अग्गमग्गे समसरणं तिकालागन्धसाहयए (?) आदा तदित्था (?) पुंडरीको वीरियाणे पयाराहेयपरिणामे पच्चक्खाण अणगारगुणकित्ती सुद अत्थ णालन्दे सुदयडज्झयणाणि तेवीसं द्वितीयाङ्गश्रुतवर्णनाधिकाराश्च. It we are to trust the text of T. which is admittedly corrupt, the order of adhyayanas in the Digambara version would be different from the Svetāmbara one. (24) चउवीस वि जिणतित्थई-the twentyfour तीर्थs of the twenty four Jinas. (25) पञ्चवीस भावणउ-For details see तत्त्वार्थाधिगम, VII 3-8. T. reads : एकैकस्य परिपालनार्थ वाङ्मनोगुप्ती (?) दानसमित्यादयः पञ्च भावनाः; अथवा, त्रयोदश क्रियाः द्वादश तपांसि च पञ्चविंशतिर्भावनाः. (26) छव्वीस वि पुहवीउ, the twentysix regions; T. reads : सौधर्मादिमोक्षपर्यन्ता एका (१) पृथ्वी उत्सपिण्योर्भरतरावतयोरवसपिण्यां शुद्धा नाम पृथ्वी भवति । उत्सपिण्यां च सैव खारा इत्युच्यते इत्येका पृथ्वी । रत्नप्रभो (?) मौखरभागचित्रादयः (?) पङ्गभागादयः सप्त नरकभूमयः इति षड्विंशतिः पृथिव्यः. ( 27 ) सत्तवीस जगुण, twentyseven vows of a monk, viz., द्वादश भिक्षुप्रतिमाः, अष्टौ प्रवचनमातरः, क्रोधमानमायालोभमोहरागद्वेषणामभावश्च सप्त, T. Devendra however gives a different list : वयछक्कमिन्दियाणं'च निग्गहो भविकरणसच्चं च । खमयों विरागयो वि य मणमाईणं निरोहो य ॥१॥ कायाण छक्क जोगम्मि जुत्तया वैयेणाहियासणया । तह मारणन्तियहियासणा य एएऽणगारगुणा ॥२॥ (28) अट्ठवीस पवरायारकप्प-There are twenty-eight (?) मूलगुणs as T. says; but Devendra gives them as: प्रकृष्टः कल्पः यतिव्यवहारो यस्मिन्निति प्रकल्पः, स चेहाचारानमेव शस्त्रपरिज्ञाद्यष्टाविंशत्यध्ययनात्मकम्. (29) एउणतीस वि दुक्कियसुत्तइं, twenty-nine books of heretics which they believe to be sacred. T. reads : चित्रकर्मादिसूत्रं गणितसूत्रं वैद्यसूत्रं नृत्यसूत्रं गान्धर्वसूत्रं पटहसूत्र बगदसूत्र मद्यसूत्रं धूतसूत्र राजनीतिसूत्र मजुरंगसूत्र (?) चतुरंगसूत्रं गजतुरंगसूत्रं पुरुषस्त्रीगोब्भहुदंगंजनानां (?) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002722
Book TitleMahapurana Part 1
Original Sutra AuthorPushpadant
AuthorP L Vaidya
PublisherBharatiya Gyanpith
Publication Year1979
Total Pages560
LanguageHindi, Apbhramsa
ClassificationBook_Devnagari & Mythology
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy