SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ 426 MAHĀPURĀŅA [IV. 18 क्रीडिता बद्धा उरूवृत्ता आदिता उच्छंदिता वा जतिता स्पंदितजिनिता अपस्पंदिता मतुली मत्तली चेति षोडश भौश्चार्यः; अतिक्रांता अपक्रांता पार्श्वक्रांता अर्द्धजानुः सूची नुपुरपादिका दोलापाला पादा आक्षिप्ता भाविद्धा उद्धृता विद्युभ्रांता आलत्ता भुजंगत्रासिता हरिणप्लुता भ्रमरी चेत्येताः षोडश कांसोद्भवाश्चार्यः. 3b अंगवलनं अंगहारः, स च स्थिरहस्तकः सूचीविद्धः आक्षिकः कटीछेदः विष्कभः अपरातः आव्रीडः भृश्चिकः भ्रमणमदादिविलसित इत्यादिविकल्पात् द्वात्रिंशत्प्रकारः. 46 शरीरमनेकधा प्रतिष्ठाप्य क्रियते इति कर णा नि. तलपुष्पपुटं वर्तितं अपविद्धं लीनं स्वस्तिकं अर्धस्वस्तिकं अर्धस्वस्तिकरेचितं निकूटकं अलातं उन्मत्तं ललाटं तिलमित्याद्यष्टोत्तरशतसंख्यानि. दि ण्णु दत्तानि 5a च उ द ह वि सी स. उक्तं च अपितं कंपितं च धुतं विधुतमेव च । परिवाहितमाधूतमथाचितनिकुंचितं ॥ xxxपराहतमक्लिप्तं चाप्यधोगतं । लोलितं प्रकृतं चेति चतुर्दशषिधं शिरः ।। 5b भू तंड व इं नृत्यानि सप्त आक्षेपः पातनं चेव भ्र कटिश्चतुरं भ्र वोः । कुंचितं रेचितं कर्म सहजं चेति सप्तधा ॥ इत्यभिधानात् । 6a ण व गी व उ। तदुक्तं-समानता आनता अस्ता रचिता कुंचिता कंचिता चिता ललिता च निवृता च ग्रीवा नवविधा स्मृता. 66 छ ती स वि दि ट्ठी उ-तथाहि कांता भयानिका हास्या करुणा अद्भुता रौद्रा वीरा बीभत्सा चेत्यष्टौ रसदृष्टयः; स्निग्धा हृष्टा दीना कुद्धा तृप्ता भयान्विता जुगुप्सिता चेत्यष्टौ स्थायिभावदृष्टयः; स्तान्पांमलिना (?) श्रांता सलज्जा ग्लाना शंकिता विषण्णा मुकुला अभितता जिह्मललिता वितकिता कुंचिता विभ्रान्ता विप्लुता ककिकरा (2) विकोसा त्रस्ता मेदिरा चेति षट्त्रिंशद् दृष्टयः 7a अंति मे त्या दि शगार (?) बीभत्सा हास्यरौद्रभयानकाः । करुणाद्भुतशांताश्च........रसा स्मृताः ॥ तत्राष्टौ रसा अंतिमरसजिताः. जणि य भाव रतिर्हासश्च शोकश्च क्रोधोत्साही भयं तथा । जुगुप्सा विस्मयश्चाष्टौ स्थायिभावाः प्रकीर्तिताः ॥ स्तंभस्तनूरुहोइँदा (?) हुदः स्वेदवेपथू । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ तनूरुहोइँदो रोमांचः । वेपथुः कंपः, वैवयं म्लानता निर्वेदः, ग्लानता निर्वेदग्लानिः, शंकाभ्रमधृतिजडताहर्षदैन्योग्राचितावासेामर्षगर्वाः स्मृतिमरणमदाः सप्त निद्राविबोधा बीडापस्मारमोह शमनिरलसताऽवेगतकांविहछव्याध्युन्मानादौ विषादौत्सुक्यचपलयुतात्रिंशादतेत्रयश्च (?)। अपस्मारः उंमारी (?)। तर्कः विमर्शः । उवहित्थ आकारगोपनं युताः संबद्धा इति । Ba अवे त्या दि अपराप्यपूर्वभावेभ्यो विलक्षणाः. भा वा णु भा व भावानुभावेभ्योऽनु पश्चाद्भवतीत्यनुभावाः तच्चतुर्विधा (?) मानो (?) वाग्बुद्धिशरीराश्व य दर्शिताः. 9a फु र ण इं स्फुरणानि शरीरगतानि. 10p छ हुण य प ओ एं नृत्योपसंहारहेतुस्तालविशेषश्छडणकप्रयोगस्तेन. The Ms. of T. is illegible at numerous places, but as the contents seemed to me to be important I have reproduced them. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002722
Book TitleMahapurana Part 1
Original Sutra AuthorPushpadant
AuthorP L Vaidya
PublisherBharatiya Gyanpith
Publication Year1979
Total Pages560
LanguageHindi, Apbhramsa
ClassificationBook_Devnagari & Mythology
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy