SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ 16 MAHAPURĀŅA 15. (vii) तीव्रापदिवसेषु बन्धुरहितेनकेन तेजस्विना संतानक्रमतो गतापि हि रमा कृष्टा प्रभोः सेवया । यस्याचारपदं वदन्ति कवयः सौजन्यसत्यास्पदं सोऽयं श्रीभरतो जयत्यनुपमः काले कलौ सांप्रतम् ॥ (Found at the beginning of the thirteenth samdhi and also at the beginning of the thirty-fourth samdhi. ) 16. (viii) केलासुब्भासिकन्दा धवलदिसिगउग्गिण्णदन्तरोहा सेसाहीबद्धमूला जलहिजलसमुन्भूयपिण्डीरवत्ता । बम्भण्डे वित्थरन्ती अमयरसमयं चन्दबिम्ब फलन्ती फुल्लन्ती तारओहं जयइ नवलया तुज्झ भरहेस कित्ती ॥ ( Found at the beginning of the fourteenth samdhi.) 17. ( ix ) त्यागो यस्य करोति याचकमनस्तृष्णाङ्कुरोच्छेदनं कोतिर्यस्य मनीषिणां वितनुते रोमाञ्चचचं वपुः । सौजन्यं सुजनेषु यस्य कुरुते प्रेम्णोऽन्तरां निर्वति । इलाध्योऽसौ भरतः प्रभुर्बत भवेत्कार्भािगरां सूक्तिभिः । ( Found at the beginning of the fifteenth samdhi. It is also found at the beginning of the 95th samdhi of the Uttara purana in K, and in Poona and Jaipore Mss. :) 18. ( x ) वलिभङ्गकम्पिततनु भरतयशः सकलपाण्डुरितकेशम् । अत्यन्तवृद्धिगतमपि भुवनं वि (बं?) भ्रमति तच्चित्रम् ॥ (Found at the beginning of the seventeenth sandhi. It is also found at the beginning of the 102nd samdhi of the Uttarapurāņa in K, and in Porna and Jaipore Mss. ) 19. ( xi ) शशधरबिम्बात्कान्तिस्तेजस्तपनाद्गभीरतामुदधेः । इति गुणसमुच्चयेन प्रायो भरतः कृतो विधिना ॥ ( Found at the beginning of the eighteenth samdhi. It is also found at the beginning of the thirty-ninth samdhi of the Uttarapu rapa in K, and in Poona and Jaipore Mss.) 20. (xii ) श्यामरुचि नयनसुभगं लावण्यप्रायमङ्गमादाय । भरतच्छलेन संप्रति कामः कामाकृतिमुपेतः ॥ ( Found at the beginning of the nineteenth samdhi.) 21. (xiii) फणिनि विमुह्यतीव मेचकरुचि कचनिचयेषु योषिता मलकिषु मूच्र्छतीव हसतीव तमालतलेषु पुञ्जितम् । मदमुचि माद्यतीव लोलालिनि वरकरिगण्डमण्डले दिशि दिशि लिम्पतीव पिबतीव निमीलयतीव खङ्गणे (?) ॥ ( Found at the beginning of the twentieth samdhi. ) 22. (xiv ) यस्य जनप्रसिद्धमत्सरभरमनवमपास्य चारुणि प्रतिहतपक्षपातदानश्रीरुरसि सदा विराजते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002722
Book TitleMahapurana Part 1
Original Sutra AuthorPushpadant
AuthorP L Vaidya
PublisherBharatiya Gyanpith
Publication Year1979
Total Pages560
LanguageHindi, Apbhramsa
ClassificationBook_Devnagari & Mythology
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy