SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ १२. धर्मानुप्रेक्षा ३०७ शूरः सुभटो न भवेत, संग्रामाङ्गणे अनेकसुभटजयकारी शूरो न स्यात् । तर्हि कोऽसौ शुरः । यो मुनिर्भव्यो वा तरुणीकटाक्षबाणविद्धोऽपि तरुणीजनानां यौवनोन्मत्तस्त्रीजनानां सलीलहावभावविभ्रमरागचेष्टाविचेष्टितयुवतिजनसमूहानां नयनानि लोचनानि तेषां कटाक्षा अपाङ्गदर्शनानि केकरापाताः त एव बाणाः शराः तैर्विद्धः ताडितः सन् विकारं विक्रियां मनःक्षोभं चञ्चलत्वं न यातिन प्राप्नोति स एव शूरशूरः अजेयमल्लो भवेत् । उक्तं च “शम्भुस्वयंभुहरयो हरिणेक्षणानां येनाक्रियन्त सततं गृहकुम्भदासाः । वाचामगोचरचरित्रपवित्रिताय तस्मै नमो बलवते मकरध्वजाय ॥ मत्तेभकुम्भदलने भुवि सन्ति शूराः केचित्प्रचण्डमृगराजवधेऽपि दक्षाः। किंतु ब्रवीमि बलिनां पुरतः प्रसह्य कन्दर्पदर्पदलने विरला मनुष्याः ॥ तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता। यावजवलति नाङ्गेषु हतः पञ्चेषुपावकः ॥ विकलयति कलाकुशलं हसति शुचिं पण्डितं विडम्बयति । अधरयति धीरपुरुषं क्षणेन मकरध्वजो वीरः॥ दिवा पश्यति नो घूकः काको नक्तं न पश्यति । अपूर्वः कोऽपि कामान्धो दिवानक्तं न पश्यति ॥” तथा विचार्यताम् । “दुर्गन्धे चर्मगर्ने व्रणमुखशिखरे मूत्ररेतःप्रवाहे, मांसाहक्कदमार्दै कृमिकुलकलिते दुर्गमे दुर्निरीक्षे । विष्टाद्वारोपकण्ठे गुदविवरगलद्वायुधूमार्तधूपे, कामान्धः कामिनीनां कटितटनिकटे गर्दभत्युत्थमोहात् ॥” ४०४ ॥ अथ दशप्रकारं धर्ममुपसंहरति एसो दह-प्पयारो धम्मो दह-लक्खणो हवे णियमा । अण्णो ण हेवदि धम्मो हिंसा सुहुमा वि जत्थत्थि ॥ ४०५॥ [छाया-एष दशप्रकारः धर्मः दशलक्षणः भवेत् नियमात् । अन्यः न भवति धर्मः हिंसा सूक्ष्मा अपि यत्रास्ति ॥] एष प्रत्यक्षीभूतो जिनोक्तो धर्मः दशप्रकारः । उत्तमक्षमा १ उत्तममार्दवः २ उत्तमार्जवः ३ उत्तमसत्यम् ४ उत्तमशौचम् ५ उत्तमसंयमः ६ उत्तमतपः ७ उत्तमत्यागः ८ उत्तमाकिंचन्यम् ९ उत्तमब्रह्मचर्यम् १० इति दशविधधर्मः । संसारदुःखा. दुद्धत्य मोक्षसुखे धरतीति धर्मः भवेत् । दशभेद इति कथम् । दशलक्षणत्वात्, दशधर्माणां पृथक्पृथक् लक्षणानि सन्तीति हेतोः । नियमात निश्चयतः दशलक्षणो धर्मो भवेत् । पुनः अन्यो न धर्मः सांख्यबौद्धनैयायिकजैमिनीयचार्वाकजैनाभासादिप्रणीतवेदस्मृतिपुराणादिकथितधर्मों वृषो न भवति न स्यात् । कुतः यत्र धर्मे सूक्ष्मा हिंसा सूक्ष्मो जीववधो न चेतनाचेतनप्राणिवधो न । अपिशब्दात् स्थूलहिंसाजीवघातनं न नास्ति गोमेधाश्वमेधगजमेधनरमेधादिकं नास्ति स धर्मः ॥४०५॥ अथ हिंसारम्भं गाथात्रयेण वारयति भावार्थ-और भी कहा है-'पृथ्वीपर मदोन्मत्त हाथीका गण्डस्थल विदारण करनेवाले वीर पाये जाते हैं । कुछ उग्र सिंहको मारनेमें भी कुशल हैं । किन्तु मैं बलवानों के सामने जोर देकर कहता हूं कि कामदेवका मद चूर्ण करनेवाले मनुष्य बहुत कम पाये जाते हैं। ॥ वास्तवमें काम बड़ा ही बलवान है । इसीसे किसी कविने कहा है-'जिसने ब्रह्मा, विष्णु और महादेव को भी कामिनियोंका दास बना दिया तथा जिसकी करामातका वर्णन वचनोंसे नहीं किया जाता उस कामदेवको हमारा नमस्कार है'॥ और भी कहा है-'तमी तक पाण्डित्य, कुलीनता और विवेक रहता है जबतक शरीरमें कामाग्नि प्रज्वलित नहीं होती' ॥ 'यह वीर कामदेव क्षणभरमें कलाकारको भी विकल कर डालता है, पवित्रताका दम्भ भरनेवालेको हंसीका पात्र बना देता है पण्डितकी विडम्बना कर देता है और धीर पुरुषको मी अधीर कर देता है ।' 'उल्लूको दिनमें नहीं दिखाई देता, कौवोंको रात्रिमें नहीं दिखाई देता । किन्तु कामसे अन्धे हुओ मनुष्य को न दिनमें दिखाई देता है और न रात्रिमें दिखाई देता है।' अतः ब्रह्मचर्य दुर्धर है ॥ ४०४ ॥ अब दसधर्मोंके कथनका उपसंहार करते हैं । अर्थ-वह दस प्रकारका धर्म ही नियमसे दशलक्षण रूप धर्म है । इनके सिवाय, जिसमें सूक्ष्म भी हिंसा होती है वह धर्म नहीं है ॥ भावार्थ-जो संसारके दुःखोंसे उद्धार करके जीवको मोक्षके सुखमें धरता है १ दशैं तु येन कृताः सततं ते गृह०' । २ ब हवः। ३ ब सुहमा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy