SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ९. निर्जरानुप्रेक्षा [छाया-यः विषहते दुर्वचनं साधर्मिकहीलनं च उपसर्गम् । जित्वा कषायरिपु तस्य भवेत् निर्जरा विपुला ॥] तस्य मुनेः, विपुला प्रचुरा विस्तीर्णा, निर्जरा कर्मणां गलनं भवेत् । तस्य कस्य । यः मुनिः विषहते क्षमते। किम् । दुर्वचनम् अन्यकृतगालिप्रदानं हननम् अपमानम् अनादरं साधर्मिकानादरं विषहते। च पुनः, उपसर्ग देवादिकृतचतुर्विधोपसर्ग सहते। किं कृत्वा । जित्वा निगृह्य कषायरिपुं क्रोधमानमायालोभरागद्वेषादिशत्रुम् ॥ १०९ ॥ रिण-मोयणं व मण्णइ जो उवसग्गं परीसहं तिवं । पाव-फलं मे एदं मया विजं संचिदं पुवं ॥ ११० ।। [छाया-ऋणमोचनम् इव मन्यते यः उपसर्ग परीषहं तीव्रम् । पापफलं मे एतत् मया अपि यत् संचितं पूर्वम् ॥ ] यः मुनिः मन्यते जानाति । कम् । उपसर्ग देवादियष्टिमुष्टिमारणादिकं कृतं, च पुनः, तीवं घोरं परीषहं क्षुधा. दिजनितम् । किंवत् । ऋणमोचनवत् , यथा येन केनोपायेन ऋणमोचनं क्रियते तथा उपसर्गादिसहनं पापऋणमोचनार्थ कर्तव्यम् । अपि पुनः, मे मम, एतत्पापफलम् एतदुपसर्गादिकं मम पापफलम् , यत् पापफलं मया पूर्वम् अतः प्राक्संचितम् उपार्जितम् इति मन्यते ॥ ११०॥ जो चिंतेइ सरीरं ममत्त-जणयं विणस्सरं असुई। दंसण-णाण-चरित्तं सुह-जणयं णिम्मलं णिच् ॥ १११ ॥ [छाया-यः चिन्तयति शरीरं ममत्वजनके विनश्वरम् अशुचिम् । दर्शनज्ञानचरित्रं शुभजनक निर्मलं नित्यम् ॥] यो मुनिः चिन्तयति । किं तत् । शरीरं कायम्। कीदृक्षम्। ममत्वजनक ममत्वोत्पादकम् । पुनः कीदृक्षम् । विनश्वरं भर क्षणिकम् । पुनः कीदृक्षम् । अशुचि अपवित्रद्रव्यजनितम् अपवित्रधातुपूरितं च एवंभूतं शरीरं चिन्तयति । दर्शनज्ञानचारित्रं चिन्तयति। कीदृक्षम्। शुभजनकं प्रशस्त कार्योत्पादकम्। पुनः निर्मले, सम्यत्तवस्य पञ्चविंशतिः मलाः, ज्ञानस्य अनर्थपाठादयोऽष्टौ मलाः, चारित्रस्य अनेके मलाः, तेभ्यः निःकान्तम् । कीदृक्षम् । नित्यं शाश्वतं खात्मगुणत्वात् ॥१११॥ क्रोध नहीं करता और दुर्वचन, निरादर तथा उपसर्गको धीरतासे सहता है, उसके कर्मोंकी अधिक निर्जरा होती है । अतः उपसर्ग वगैरहको धीरतासे सहना विशेष निर्जराका कारण है । उपसर्ग चार प्रकारका होता है। देवकृत-जो किसी व्यन्तरादिकके द्वारा किया जाये, मनुष्यकृत-जो मनुष्यके द्वारा किया जाये, तिर्यश्चकृत-जो पशु वगैरहके द्वारा किया जाये, और अचेतनकृत-जो वायु वगैरहके द्वारा किया जाये ॥१०९ ॥ अर्थ-'मैंने पूर्वजन्ममें जो पाप कमाया था, उसीका यह फल है', ऐसा जानकर जो मुनि तीव्र परीषह तथा उपसर्गको कर्जसे मुक्त होनेके समान मानता है, उसके बहुत निर्जरा होती है ॥ भावार्थ-जैसे पहले लिये हुए ऋणको जिस किसी तरह चुकाना ही पड़ता है, उसमें अधीर होनेकी आवश्यकता नहीं है । वैसे ही पूर्वजन्ममें संचित पापोंका फल भी भोगना ही पड़ता है, उसमें अधीर होनेकी आवश्यकता नहीं है, ऐसा समझकर जो उपसर्ग आनेपर अथवा भूख प्यास वगैरहकी तीव्र वेदना होनेपर उसे शान्त भावसे सहता है, व्याकुल नहीं होता, उस मुनिके बहुत निर्जरा होती है ॥ ११० ॥ अर्थ-जो मुनि शरीरको ममत्वका उत्पादक, नाशमान और अपवित्र धातुओंसे भरा हुआ विचारता है, तथा सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्रको शुभ कार्योंका उत्पादक, अविनाशी और मलरहित विचारता है, उसके अधिक निर्जरा होती है ॥ भावार्थ-शरीरके दोषोंका और सम्यग्दर्शन वगैरहके गुणोंका चिन्तन करनेसे शरीरादिकसे मोह नहीं होता और सम्यग्दर्शनादि गुणोंमें प्रवृत्ति दृढ़ होती है, अतः ऐसा चिन्तन भी निर्जराका कारण है। सम्यग्दर्शनके २५ मल हैं, सम्यग्ज्ञानके आठ मल हैं और सम्यक् चारित्रके अनेक मल हैं १ल मसग'मोयणुन्व। २ब संचयं। ३ ब भसुहं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy