________________
पाठ - 8 रामनिग्गमण-भरहरज्जविहाणं
1.
अह तत्थ जिणाययणे, निदं गमिऊण अवरत्तम्मि। लोगे सुत्तपसुत्ते, नीसंचारे विगयसद्दे॥
2.
घेत्तुं धणुवररयणं, सीयासहिया जिणं नमंसित्ता। सणियं विणिग्गया ते, दो चेव जणं पलोयन्ता॥
3.
एयं चिय सुणमाणा, पेच्छन्ता जणवयस्स विणिओगं। अह निग्गया पुरीओ, सणियं ते गूढदारेणं॥
अवरदिसं वच्चन्ता, दिट्ठा सुहडेहि मग्गमाणेहिं। गन्तूण पणमिया ते, भावेण ससेन्नसहिएहिं ।।
सीहा सहावमन्थरगईएँ सणियं तु तत्थ नरवसहा। गाऊयमेत्तठाणं, वच्चन्ति सुहं बलसमग्गा॥
गामेसु पट्टणेसु य, पूइज्जन्ता जणेण बहुएणं । पेच्छन्ति वच्चमाणा, खेड-मडम्बाऽऽगरं वसुहं।
80
प्राकृत गद्य-पद्य सौरभ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org