________________
21.
22.
23.
24.
25.
26.
27.
14
1
तुमं सि नाम स चेव, जं हंतव्वं ति मन्नसि तुमं सि नाम स चेव, जं अज्जावेयव्वं ति मन्नसि ।।
तुंगुं नं मंदराओ, आगासाओ विसालयं नत्थि । जह तह जयंमि जाणसु, धम्ममहिंसासमं नत्थि ।
जागरिया धम्मीणं, अहम्मीणं च सुत्तया सेया । वच्छाहिवभगिणीए, अकहिंसु जिणो जयंतीए ।
नाऽऽलस्सेण समं सुक्खं, न विज्जा सह निद्दया । न वेरगं ममत्तेणं, नारंभेण दयालुया ॥
जागरह नरा! णिच्चं, जागरमाणस्स वढते बुद्धी । जो सुवति ण सो धन्नो, जो जग्गति सो सया धन्नो ॥
विवत्ती अविणीअस्स, संपत्ती विणीअस्स य । जस्सेयं दुहओ नायं, सिक्खं से अभिगच्छइ॥
अह पंचहिं ठाणेहिं, जेहिं सिक्खा न लब्भई । थम्भा कोहा पमाएणं, रोगेणाऽलस्सएण य ॥
Jain Education International
For Private & Personal Use Only
प्राकृत गद्य-पद्य सौरभ
www.jainelibrary.org