________________
मोहत्यागाष्टकम् (४)
अहं ममेति मन्त्रोऽयम्, मोहस्य जगदान्थ्यकृत् । अयमेव हि नपूर्वः, प्रतिमन्त्रोऽपि मोहजित् ॥१॥
अहं ममेति मन्त्रोऽयमिति-अहमिति मोहस्यात्माऽशुद्धपरिणामस्य उपचारतः नृपेतिसंज्ञस्य अहं मम, इति अयं मन्त्रः जगदाध्यकृत्ज्ञानचक्षुरोधकः, अहमिति-स्वस्वभावेनोन्मादः परभावकरणे कर्तृतारूपोऽहंकारः अहम्, सर्वस्वपदार्थतः भिन्नेषु पुद्गलजीवादिषु इदं ममेति परिणामो ममकारः, इत्यनेन अहं ममेति परिणत्या सर्वपरत्वं स्वतया कृतम्, एषः अशुद्धाध्यवसाय: मोहजः, मोहोड्योतकश्च, शुद्धज्ञानाञ्जनरहितान् जीवान् (शुद्धज्ञानाञ्जनरहितानां जीवानाम्) आन्ध्यकृत् स्वरूपावलोकनशक्तिध्वंसकः, हि इति निश्चितम्, अयमेव नपूर्वकः प्रतिमन्त्रोविपरीतमन्त्रः मोहजित्-मोहजयो मन्त्रः, तथा च नाऽहम् एते ये परे भावा, ममापि एते न, भ्रान्तिः एषा, साम्प्रतं यथार्थपदार्थज्ञानेनाहं पराधिपः, न परभावा मम । उक्तं च
[10] *एगोहं नत्थि मे कोई, नाहमन्नस्स कस्स वि । एवं अदीणमणसो, अप्पाणमणुसासई ॥२६॥ एगो मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥२७॥ संजोगमूला जीवेण, पत्ता दुक्खपरम्परा । तम्हा संजोगसंबंधं 'सव्वं तिविहेण वोसिरे ॥२८॥
[आउरपच्च० गा० २६,२७,२८] इत्येवं विभाव्य द्रव्यकर्मतनुधनस्वजने भिन्नतां नीतेषु स्वभावैकत्वेन मोहजयो दृष्टः, अतः अहङ्कारममकारत्याग इष्ट इति ॥१॥
पुनस्तदेव भावयति
* महापच्च० गा० १३,१६, संथारापोरिसी गा०११-१२-१३ चंदाविज्झयं -पय०गा०१६०-१६१ । १. सव्वे सर्वप्रतिषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org