________________
Jain Education International
श्रीनिलायनमः श्रीपा जिन्नत्वा शुइस्पाहादसंयुतानात्मानेटविशार्थ ज्ञानसारं। प्रतन्पते १ परोपकारखवाःमुनिशाः पूर्वबभूवुर्गुरोरोजाः तेषांसंवाक्यामृतपा। नपानःकरोमिटीकास्वाहतोसुबोधी २ नास्तीदलोकेद्यपकारयोग्पः मत्ताविससारावधा नधारः सथात्मबोधायतनोमिटीका भाष्याटिग्रास्त्रात्मतावलंबः इहशिष्टाचारपरि। पालनायमंगलादिवाय तशुहात्मस्वरूपनिरूपगोपदिष्टत्वात्मएिवंथोमंगज तथापिग्रंथावुर्छितसुरवावबोधाय शिष्पमतिविकाशार्थच पंचमंगलबाजभूत श्राम Inनमः श्रीपूर्णानंद स्वरूपाया। रोत्रीसुरवमग्नेन लीलालग्नमिनाखिलं सच्चिदानंदपूर्णा
-
-
-
-
-
-
--
-
-
-
-
For Private & Personal Use Only
(21)
मुनिरानादिपंचपदस्मरणरुपमंगलमाविकृतं गुणीस्तवनध्वनिजिकरणयोगा| ल्हादादिकारणासन्नात्मीयगुरोअदादिबऊमानेकवरूपभावमंगलात्मकंकर्तुविद्यार सिडिवीज रोंइतिस्मरणरूपमंगलात्मकंवमाद्यपधवक्तिग्रंथकार:श्रीइति तेनमु निनापाकेनरिणायथार्ययोपडामोपयोगदता तथा श्रीमदर्हतासिहपरमात्मना)
सायकोपयोगावतान्यायसरस्वतीबिरुधरेगथामद्योविजयोपाध्यायेनपूर्ण सकल मगत अशुश्परसंयोगोत्पन्ननवनवपर्यायगमनशीलत्वात् जगवीलाग्नमिव कल्पना
ज्ञानसार ज्ञानमञ्जरी सह ला. भे. सू. ९३०१, पत्र-१२६
L.D.2. लालभाई दलपतभाई विद्यामंदीर-अमदावाद ||
www.jainelibrary.org