________________
पाठः (280) सुमेरुरिव निष्कम्प:० (281) सुवण्णरूप्पस्स (282) सुषुप्तिस्तीव्रनिद्रा० (283) सुसंवुडा पंचहि० (284) सुहपरिणामो णिच्च (285) सुहुमनिगोआइखण० (286) से बेमि जहा अणगारे (287) से वंता कोहं च० (288) सो एस वंकओ चेव० (289) सोऽयं समरसीभाव० (290) स्वत्वेन स्वं परमपि० (291) स्वल्पज्ञानेन नो० (292) स्पर्शस्तत्तत्त्वाप्तिः० (293) ही दुक्खं आयभवं
विषयः
अष्टकम्...श्लोकः (यो.शा.प्र. 7 श्लो. 7)
30/2 (उत्तरा.अ.9 गा. 48)
7/2 (वि.वि.टी.)
26/7 (उत्तरा० अ.12...गा.42)
28/1 (चउस. पय. गा. 59)
9/5 (शतक. पञ्च. कर्म. गा. 53) 13/7 (आचा.श्रु. 1 अ. 1 उ. 3 सू. 18) 28/1 (आचा.श्रु. 1 अ. 3 उ. 4 सू. 121) 11/5 (यो.वि.गा. 15)
27/8 (यो.शा.प्र. 10 श्लो. 4) 16/8...18/1 (अध्या.बि. प्र. 1 श्लो. 26)
4/3
5/3 (षोड:प्र. षो. 12 श्लो. 15) 26/1
4/1
परिशिष्टम-४
॥ प्रथमपरिशिष्टगत ग्रन्थानां ग्रन्थकाराः वृत्तिकाराश्च ॥ ग्रन्थः ग्रन्थकारः
वृत्तिकारः १. अध्यात्मबिन्दुः श्रीहर्षवर्धनोपाध्यायः । स्वोपज्ञा । २. अनुयोगद्वारसूत्रम् श्रीसुधर्मस्वामी । श्रीजिनदासगणि
विरचिता चूर्णिः । श्रीहरिभद्राचार्यविरचिता विवृत्तिः। मलधारिश्रीहेमचन्द्रसूरि
रचिता वृत्तिः। (२०६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org