________________
१४
तओ तं वियलविज्जं णियगभवणं गंतुमचाएंतं मंडुक्कं वोप्पदणिवयमाणं सेणिए अदक्खु । ततो से भगवंतं पुच्छि । से य भगवं महावीरे अकहिंसु । तं च कहिज्जमाणं निसुणेत्ता सेणियपुत्ते अभए विज्जाहरं एवं वयासि - जइ ममं सामण्णसिद्धि करेसि ततोऽहंते अक्खरं लभामि पयाणुसारित्तणओ । सेय कर्हिसु । ततो से अभए तमक्खरं लभिसु, लभित्ता य विज्जाहरस्स कहिंसु । ततो से य पुणविज्जो तीए विज्जाए अभयस्स साहणोवायं कहेत्ता णियगभवणं गर्मिसु ति । एस दितो । अयमत्थोवणओ जहा तस्स विज्जाहरस्स हीणक्खरदोसेणं हगमणमेव पम्हुट्ठमासी, तम्मि य अहंते विहला विज्जा । एवं हीनाक्षरेऽर्थभेदः, अर्थभेदात् क्रियाभेदः, ततो मोक्षाभावः, तदभावे च दीक्षावैयर्थ्यमिति ।
अहियक्खरम्मि उदाहरणम्- 'पाडलिपुत्ते नगरे चंदगुत्तपुत्तस्स बिंदुसारस्स पुत्तो असोगो नाम राया । तस्स असोगस्स पुत्तो कुणालो नाम, उज्जेणी से कुमारभत्ती[ए] दिष्णा । सो खुड्डुओ । अण्णता तस्स रण्णो निवेदितं जहा कुमारो साइरेगट्ठवासो जाओ त्ति । ताहे रण्णा सयमेव लेहो लिहिओ जहाऽहीयतु कुमारो । कुमारस्स य मादीसवक्कीए रण्णो पासट्टियाए [तत्थ पच्छण्णो बिन्दू पाडिओ, रण्णा अवाइय] "मुद्दित्ता उज्जेणि पेसिओ, वाइओ । वायगा पुच्छिया - किं लिहियं ? ते च्छंति कहिउं । ताहे कुमारेण सयमेव वाइओ, चितियं च णेणंअम्हं मोरियवंसियाणं अपडिहया आणाओ कहमहं अप्पणो पिउणो आणं भंजामि? | तओ अमेण तत्तसलागाए अच्छीणि अंजियाणि । ताहे रण्णा णायं । परितप्पित्ता उज्जेणी अण्णस्स कुमारस्स दिण्णा । तस्स वि कुमारस्स अण्णो गामो दिण्णो । अण्णया तस्स कुणालस्स अंधयस्स पुत्तो जाओ । णामं च से कयं संपती । सो अंधयकुणालो गंधव्वे अतीव कुसलो । अण्णया य अण्णायउ (च) ज्जाए गायतो हिँड । तत्थ रण्णो निवेदियं जहा एरिसो तारिसो गंधव्विओ अंधलउ ति । तओ रण्णा भणियं - आणेह त्ति । ताहे आणिओ जवणियंतरिओ गायति । जाहे अतीव असोगो अक्खित्तो ताहे भणति किं ते देमि ? । तओ एत्थ कुणालेण
गीतं
-
-
-
Jain Education International
-
चंदगुत्तपवोत्तो उ, बिंदुसारस्स णत्तुओ ।
असोगसिरिणो पुत्तो, अंधो जायति कागणि ॥ १॥ [ कल्पभा० गा० २९४ ]
ताहे रण्णा पुच्छितं - को एस तुमं ? । तेण कहितं तुब्भं चेव पुत्तो । ततो जवणियं अवसारेउं कंठे पघेत्तुं अंसुपातो कओ, भणियं च किं देमि ते? | तेण भणियं कागणि मे देहि । रण्णा भणियं किं कागणिए व (वि) तुमं वा (ना) रिहसि जं कागणि जायसि ? । ततो अमच्चेहिं भणियं सामि !
-
For Private & Personal Use Only
-
-
www.jainelibrary.org