________________
च ज्ञानस्याप्यभावेन सर्वशून्यतापत्तिरित्यलं प्रसङ्गेनेति सूत्रार्थः ।। अनेन · द्रव्यादिविषयत्वं ज्ञानस्योक्तम् । (उत्तरा०अ०२८, गा०५) । 5/1
[14] नाम-स्थापना-द्रव्य-भावतस्तन्न्यासः (१/५)
तथा द्रव्यज्ञानमनुपयुक्ततावस्था, भावज्ञानमुपयोगपरिणतिविशेषावस्था । (तत्त्वार्थ०अ०१, सू०५) । 5/1 [15] पढमं नाणं तओ दया, एवं चिद सव्वसंजए ।
अन्नाणी किं काही, किं वा नाही छेअपावगं ॥ ४/१० ॥ पढमं णाणमित्यादि-प्रथमम्-आदौ, ज्ञान-जीवस्वरूपसंरक्षणोपायफलविषयं ततः-तथाविधज्ञानसमनन्तरं 'दया'-संयमस्तदेकान्तोपादेयतया भावतस्तत्प्रवृत्तेः, एवम्-अनेन प्रकारेण ज्ञानपूर्वकक्रियाप्रतिपत्तिरूपेण तिष्ठति-आस्ते सर्वसंयतः-सर्वः प्रव्रजितः, यः पुनः अज्ञानी-साध्योपायफलपरिज्ञानविकलः स किं करिष्यति ? सर्वत्रान्धतुल्यत्वात् प्रवृत्तिनिवृत्तिनिमित्ताभावात्, किं वा कुर्वन् ज्ञास्यति छेकं-निपुणं हितं कालोचितं "पापकं वा" अतो विपरीतमिति, ततश्च तत्करणं भावतोऽकरणमेव, समग्रनिमित्ताभावात्, अन्धप्रदीप्तपलायनघुणाक्षरकरणवत्, अत एवान्यत्राप्युक्तम्-"गीअत्थो अ विहारो, बीओ गीअत्थमीसिओभणिओ । इत्यादि अतो ज्ञानाभ्यासः कार्यः ॥ १०॥ [श्री दशवै० अध्य० ४ गा०.१०] 5/1
[16] से किं तं आगमओ दव्वावस्सयं ? आगमतो दव्वावस्सयं जस्स णं आवस्सए त्ति पदं सिक्खितं ठितं जितं मितं परिजितं णामसमं घोससमं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोट्ठविप्पमुक्कं गुरुवायणोवगयं । से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए णो अणुप्पेहाए । कम्हा ? अणुवओगो दव्वमिति कट्ट । (सू० १४)
[चू० १४] तत्थ जं आगमतो दव्वावस्सयं तं इमं - जस्स आवस्सए त्ति पदं सिक्खितं इत्यादि । जं आदितो आरब्भ पढ़तेण अंतं णीतं तं सिक्खितं । तं चेव हितए अविस्सरणभावट्ठितं ठितं भन्नति । जं परावतयतो परेण वा पुच्छितस्स आदिमझते सव्वं वा सिग्घमागच्छति तं जितं । जं वण्णतो लहु-गुरुय-बिंदुमत्ताहि पद-पाद-सिलोगादिहि य संखित्तं तं मितं भण्णति । जं कमेण य उक्कमेण य अणेगधा आगच्छति तं परिजितं । जधा सणामं सिक्खितं ठितं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org