________________
श्रीज्ञानमञ्जरी लिप्तताज्ञानसंपात-प्रतिघाताय केवलम् । निर्लेपज्ञानमग्नस्य, क्रिया सर्वोपयुज्यते ॥४॥
लिप्तता इति-निर्लेपज्ञानमग्नस्य-शुद्धस्याद्वादात्मज्ञानमग्नस्य पुंसः क्रिया-आवश्यककरणरूपा, लिप्तताज्ञानसंपातप्रतिघाताय-लिप्तताज्ञानविभावचेतनोपयोगः, तत्र सम्पात:-पतनं तस्य प्रतिघाताय-'निवारणाय केवलमुपयुज्यते-उपकारीभवति, इत्यनेन ध्यानारूढस्य न क्रियाकरणम्, किन्तु भावनाचिन्ताज्ञानवतो विघ्नवारणाय क्रिया उपकारिणी । ध्यानाधिरूढस्याप्रच्युतात्मस्वभावानुभवस्थस्य विधातनी । आगमेऽपिपूर्वं यदमृतकुम्भोपमं तदेवोपरि विषकुम्भोपमम् । उक्तं च -
जा किरिया सुट्टयरी सा विसुद्धीए न अप्पधम्मोत्ति । पुवि हिया पच्छा अहिया जह निस्सिहाइतिगं ॥१॥ अत एव आत्मस्वरूपावबोधैकत्वं हितम् ॥४॥ तपःश्रुतादिना मत्तः, क्रियावानपि लिप्यते ।
भावनाज्ञानसंपन्नो, निष्क्रियोऽपि न लिप्यते ॥५॥ तपःश्रुतादिना इति-क्रियावान् अपि जिनकल्पादितुल्यक्रियाभ्यासी अपि तपःश्रुतादिना मत्तः-मानी अभिनवकर्मग्रहणैर्लिप्यते । न च रुषादयोत्कृष्टा क्रिया हितकारिणी । उक्तम्-आचाराङ्गे:-[40]"से वंता कोहं च माणं च मायं च लोभं च एयं पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स आयाणं सगडब्मि ।।सू०१२१।।इति ।
[आचा० श्रुत०१, अ० ३, उ०४, सू० १२१] पुनः [41] (जे ममाइयमई जहाइ से चयइ ममाइयं, से हु ट्ठिपहे मुणी जस्स नत्थि ममाइयं, तं परिण्णाय मेहावी विइत्ता लोगं) वंता लोगसन्नं से मइमं परिक्कमेज्जासि त्ति बेमि।।।सू०९८॥
[आचा० श्रुत०१, अ०२, उ० ६, सू० ९८]
१. निरावरणाय S.M., V.2., B.2.। २. भावज्ञानं च संपन्नो V.2., B.2. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org