________________
त्यागाष्टकम् (८)
५७ अभिलससि कंखसि सो सव्वजगजीववच्छलो तित्थयरो समागओ ते पुण्णजोगेणं । तेणं समए सो कुमारो इत्थिसएहिं परिवेढीओ आसि, तेउ भणइ, सुणसु मे तारगो निम्ममो, निरहंकारो, अकिंचणो, सव्वन्नू, सव्वदंसी, जिणो, वीयरागो सुद्धधम्मदेसी आगओ । गच्छामि वंदणत्थं इति पुलिअंगो अब्भुट्टिओ, चलिओअं जिणवंदणत्थं, मग्गे वि लोगवूहं भणंतो अहो ! अममो मे भयवं, अकिंचणो मे भयवं, अतिण्हो मे भयवं, वंदंतु भो ! तुब्भे जइ सुहट्ठिणो आगच्छंतु, भो ! तुम्हाणं सव्वसंसयच्छेयगो परमेसरो दिट्ठस्सं इअ भणंतो इत्थिआहिं समं वणं पत्तो, दिट्ठाइ सओ भणइ, अत्थि भद्दे ! कोवि एयारिसो तिहुअणजणचमक्कारकरो, सव्वसुरिंदेहिं वंदिज्जमाणचलणो? एवं जाव समूहं पासई अरिहंतं फुलुप्पलकमलनयणवयणो अहो ! मे पुण्णंकरो अज्ज फलं पत्तो, अहो ! मे अज्ज अमयघणो वुठ्ठो, जेण वीयरागदंसणं जायं, एवं अभिणंदंतो पंचाभिगमपुव्वं तित्थयरचलणो वंदिऊण ठिओद्धणंतो ताव चारित्तमोहस्स खओवसमेण जायविरइमइ भणइ, नाह ! असरणसरण ! महासत्थवाह ! भवसमुद्दनिज्जामय ! ममं सामाईअं उवदिसह, जेण कसायच्चाओ भवइ, एवं वुत्ते अरहतेण सामाईअं दिण्णं, गहिअवओ समणो जाओ, ताव आउक्खयं जायं, मओ से कुमारसमणो, ता तस्स जणओ राया सपरिजणो आगओ, सुअं मयं पासिऊण विसन्नो जणणी विवलवंती रुयमाणी, सो सुभाणुजीवो झत्ति देवत्तं लहिऊण समागओ जिणचरणे, ता अम्मापियरो विलवंता पासिऊण भणइ, को एरिसो दुक्खो जं जिणचरणे परमसुहदायगे लहिऊण रुयसि ? ते भणंति अम्हाणं सुओ परमवल्लहो वावन्नो । तस्स विओगो जाओ, सो दुक्खो दुस्सहो । ता सुरो भणइ राय ! भणसु तस्स सरीरं तुह इटुं जीवो वा ? जई जीवो इट्ठो ता अहं, कुणसु रागं, जई सरीरो इट्ठो ता कलेवरं रज्जह, कहयसि तुज्झ पुत्तत्तं कत्थ तणुसु जीवे वा ? ऊत यं इच्छति य(?) कहं रुयसि ? ता जणयो भणई, नो सो रागो उल्लसइ, ता सुरो भणइ मन्नणा चेव एसा, जं मे सुओ, इमा पिया, इमा जणणी, इच्चाई वियप्पा अवत्थुता तव रूवे सम्बन्धे कह मुच्छिया ? इय वयणेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org