________________
૨૮૮
परिशिष्ट - २
१०४
८३
२३८
१८१
१६२
१७८
आदि-पद पद्याङ्क पृष्ठाङ्क । माणिज्ज माणणिज्जे १९ ६४ मा द्राक्षुरेव यदि २४ २३१ मानं कुत्र? क्व भाण्डे १२४ १३२ मानः सम्मानविघ्नः २४ मानिन्याः कुटिलोत्क० १३ मायाएँ विविहरूवं ६९ . मायापरस्स १५ ७१ मार्णालसूत्रचयचारु १९ मासतिगंते तुह पहु ५ मासतिगंते सहसंबव० ५ १८० मासद्धसद्धबारसवरि० ११ ।
१६६ मासियभत्तेण तुमं १५ १५८ माहणकुंडग्गामे १० माहसियबारसीएं ४ माहस्सऽमावसाए ५ १८१ माहस्स सेयबीयाए ५ १८२ माहाइ छट्टि पदम ८ १९३ माहे बहुलाए बारसीए ४ १८१ मिउमहुरसुललियपया ४ . २०९ मिच्छत्तछन्नपडिक० ९ मिच्छत्ततमभरं० मिच्छत्तुक्कोसठिई ११ मिच्छे सव्वे ६५ मिच्छे सासणमीसे २६ मिथ्याज्ञानग्रहग्रस्तैः ११० मिथ्यात्वोदन्व० ३९ मीसे ते चिय ७१ मुक्ता मुक्तावलिरच० ५७ मुक्तौ गन्तरि मोहह० १५ ।
आदि-पद पद्याङ्क पृष्ठाङ्क मुञ्चत्युच्चकुचप्रकम्प० ६७ ।। मुणिमो भावरिउकयं ७ १९७ मुणिय नियनाण ५ १५९ मुदा नृत्यन्नुच्चैश्चल० ११ मुदा श्रयति कं ११४ १३१ मुग्धे! दुग्धैरिवाऽ० ७९ १०६ मुयह निहयसोहं ४ ७७ मुहपोत्ती वंदणयं ३५ मूढा अणाइमोहा ३७ मूलं धर्मद्रुमस्य ३७ मूलोन्मूलितसंसृति० ३ मूषकनिकरः कीदृक् २९ मृद्वङ्गीति तनूदरीति ३६ मोत्तुमकसाय हस्सा ६५ मोहतमोहपणासणसूरं २३ २०४ मोहमहारिपरवसं ३५ मोहस्सेवोवसमो ५९ मोहे कोडाकोडी ६४ यच्चित्रोत्पलपत्रकं ७१ यत्कान्तेऽवनतेप्यहं ४७ यत् किञ्चिद्वितथं २८ यत्तद् विलोकयतु० ५२ यत्त्वामनन्ति गुण० १७ यत्र स्वेदाम्बुधौते ११३ योन्दुद्युतिचौरपौर० ३० यत्रौद्देशिकभोजनं ५ यदेतत् तन्वड्या ३५ यद् यात्रासु प्रसर्पद्बह० २२ १४२ यद्वान्यदस्तु वितता० २३
७द
१८१
१३०
८
२३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org