________________
१९१
७१
و
سد
سه م
३३
१६८
१६८
१२६
११८
2. द्वितीय परिशिष्ट -
जिनवल्लभसूरिग्रन्थावलिगत-पद्यानुक्रमणीआदि-पद पद्याङ्क पृष्ठाङ्क | आदि-पद पद्याङ्क पृष्ठाङ्क अइ दसमदुरंतच्छेरय २४
अट्टच्चसोलसायय० १६ अइपंडितो वि ११
अडविनिवडियाणं १२ २०७ अइसयविरहाओ १८
अड संपय नव पय १३ २५६ अंगारसधूमोवम० ९७
अणिसिट्ठमदि० ५१ २७ अंगोहलिया दुन्निय १४
अणुवम-अइसय० २६ २०४ अंजणनगाण चउदिसि ६
अत्थाणयस्समिय मे १६ अंतिम-चउफास० १२१
अत्रस्तत्र पवित्र ........ ७२ १४८ अंतो कोडाकोडी ७०
अत्रोत्सूत्रजनक्रमो ७५ १४९ अकलंककणयकाया ४
अद्भुट्ठ धणुसयतिय १ अग्निज्वालादिसाम्याय ८७
अद्भुट्ठसया चउदसपु० १२ १६० अग्रे गम्येत केन? ३६
अनयनिविडे २७ २१८ अच्च्क्खुचक्खुओही १६
अनुष्णं शुष्णं तं ६ २३८ अच्वखुचक्खुदं० ७०
अनेकविधनायकस्तु० ४५ अच्छिंदिय अन्नेसिं ५०
अन्तःपृष्ठविनिष्ट० ११० ११० अच्छिय चउपन्नदिणे ५ १८७ अन्नं न सरामि मणे ९ अजरामरपयहेउं ३ १७३ अन्नाणतिगअभव्वे ४८ अजुयलिया अतुरंता * १ . ४१ अन्नाणंधारय गुरुभव० ३० अज्जवनिज्जियदंभा २ १७२ अन्नाणियमच्छर० अज्जवि अकजसज्जो २९ १९९ अन्नुन्नब्भाससमं १५० अञ्चामि ते चरणताम० १६ २१७ अन्नुन्नमभिनाणं ३ १७२ अज्ञानाद्भणिति स्थिते: ३३ २३२ अन्ने उदग्गकुग्गह १२ ७८ अट्ठमभत्तेण तुमं . ४
अन्ने दक्खिन्नेण अट्ठमि चउदसि० १७
अपमत्तंता ८० २० अट्ठमि जम्मो अजिए १० १९३ अपरिणयं
९० ३० अट्ठमि सिद्धो नेमी २३ १९५ अपरितिमिताः कण्ठे २७ अवि कम्माइं ७ २३ । अपुणागमं गई * एतच्चिह्नान्तर्गतगाथाः ग्रन्थकारोद्धताः
१४५
२१२
१८
२०५
१८६
१७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org