SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 66 मल्लिका-मकरन्दस्थपद्यानां मातृकावर्णक्रमेणानुक्रमणी २.२० C १२ ४.२२ ३.१४ पद्यप्रतोकम् अंके पद्यम् पृष्ठम् तरुणान्तरादवाप्तं तामसौ जनुषाऽन्धस्य तावन्महत्त्वं पाण्डित्यं ३.१५ २७ ताः सन्ति किं न शतशः तृणेष्वपि गवादीनां ४.१७ ददाति रागिणी प्राणान् दम्पत्योः पाक्षिकात् प्रेम्णः ६.१३ ४८ दारेद्रः क्षुत्पिपासाभ्यां १.१४ दात्यूहकुर्कुटकपि ४.८ दुत्था परव्वसा वाहिया य १.१७ द्वयं द्वयस्य सम्पत्ति (ते) १. ३ द्विजन्मनः क्षमा मातुः ३१ न रवः कुमुदानि सुधा न स मन्त्रो न सा बुद्धिः न सर्वकामुकापेक्षं २६ नाम्नाऽपि यत्र सुदृशां ३.१६ २८ निक्कारणपिम्मगहिल्लियाओ नीरसानां पुरो नाट्य १. ४ पटुभिरपि नोपसर्पति १. ३ पयांसि भूरुहां हेतुर् २. ८ परोपनीतशब्दार्थाः १. ५ पुण्य[स्य] समिधः सत्य ३५ पुण्ये गुणश्च गोत्रं च ६.१८ पृच्छन्नसंस्तुतो गोप्यम् १.१७ पृथिव्यां वीरभोग्यायां २.२१ २२ प्राणान् कार्यान्तरेणापि ५.२३ प्राणानपि विमुञ्चन्ति प्रायश्चित्तं नये वृत्तिः १.१२ प्रियानुरोधाद् बन्नाति ६.११ ४८ मन्यावहे प्रभुरयं ५.२१ ५१ मल्लिकाप्रेमजालेन ५.२० मल्लिकाविशदां लक्ष्मी १. १ मानिनो मानिनस्तावद् ४.२१ ४१ मां मल्लिके कुसुमवाण मिथ्याग्रहं शिथिलय ६.१५ पद्यप्रतीकम् अंके पद्यम् पृष्ठम् मेघानां तदशेषतापहरणं ६. ८ मैत्रीप्रमोदकारुण्य ६.२८ ५३ मृत्यवे बद्धकक्षस्य ३.२४ ३१ मृदे तस्यै बद्धः करतल यथा पुंसां स्त्रियः स्त्रीणां . ५.१४ यथा भावि पुरा वस्तु . ६.१६ यद् यस्य नाभिरुचितं याता कामगवी दिवं व्यपहृता ६.११ यावत् कुरङ्गनेत्रा राधां गोपभवामकामयत तां ६.१५ रोगेऽपि विप्रयोगेऽपि २. २ ११ वक्त्रं पाणिमिलत्कपोलफलकं ४.१० वडवामुखे महौजसि वर्णानपेक्षं शौण्डीय वल्लहजणविरहीणं ववसाओ च्चिय पुरिसाण २.१३ वात्याभिर्वा प्रजाभिर्वा ६.१७ विधातुं संपदो हर्तुम् १.१८ विउलस्स वि उवयारस्स, १.२२ विनाभिप्रायदौरात्म्य १. विहाय वितथाग्रह ५.२४ व्यसने महत्यपि समुल्लसिते २. ४ व्यसनं सौजन्यवतां ३.१७ शब्दाः कथञ्चित् सर्वेऽपि शमस्तत्त्वं मुनीन्द्राणां शम्भुस्वयम्भुहरयो .१.१३ शास्त्र(शस्त्रे) त्वयि त्रिजगतो ६.१४ श्रिया शक्त्या च साध्येऽर्थे २.३ श्रीनिर्वाणपुराधिनाथ भगवन् ३. ७ स एष मम सत्पथः ६.२५ सतां दुनोति चेतांसि सम्पत्तिरस्य रोहन्ती संपर्कपर्वणि सुधां सर्वापि महती सिद्धिः १.९ ३ सहजग्गिराण सहसोविराण " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002644
Book TitleMallikamakarandanatakam
Original Sutra AuthorRamchandra Mahakavi
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages212
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy