________________
सुवणभाणुकेवलिचरियें
"पडिहार साहु भणिअं तुह गच्छसु तह विहेसु जह भवं । ती वुच्चर ने पायम्भं मज्झ तुह पासे || ३९३ || 'तुम्हाणमभावे गुण को मज्झ पावओ हवइ इत्थ । तुम्हे आगच्छह तो वेणुत्तं एवमेअं च ||३९|| अम्हे 'विओगवंता का वि जाया पुरा वि न य लोए । तुम कज्जं क़ज्जं तडट्टि चेव पासामी ॥ ३९५ ॥
इअ अभिहाऊण गओ कळत्तकलिओ " अवञ्चभिश्चजुओ । मिच्छादंसणमंती 'तत्थरिऊनामओ तत्थ ||३९६ ||
Jain Education International
सव्वा आवयाओ 'तिण्हा लाहंत राय वसणाई "संत पेसिआई तप्पट्टे मोहराएण ||३९७||
ताव सिरिनिलयनयरे धणतिलयाभिक्खमुक्खसिट्ठिगिहे । नंदापिआइ तणओ जाओ जाओ अ आणंदी || ३९८ || द्रावणाई मँगलाणि किज्जेति "सिट्टिसोहम्मि | तस्समहुच्छषपुष्त्रं बेसवण त्ति अ कथं नामें ॥ ३९९ ॥ | रमणीजणकर यलयो मक्खणपिंडु व्व "मसिणपिंडों जो । चंदु व कलावंत धारतो केलिठाणेसु ||४००!! विज्जामंडिअपंडिअ पासे अब्भत्थसयलसत्थो जो aareeraarat पत्तो जुव्वणव सुत्थो ||४०१ ||
2
,
१
अह "निअपत्थावविऊ "दविणपिवासा पमोअलसिअंगी । आलिंग गाढयरं सिद्धिसुअं लोअविक्खायें ||४०२ ||
सो विनिअमणसमुच्छलं ततव्वंछऽणेगकल्लोलो ।
9
भणिओ "ताए जइ तुं वंछसि कार्ड कलत्तं १२ में ||४०३ ॥ "पउरं तया कुणसु सा पडिवन्ना तेण एगचितेण । वेसवणो वि अ गामं एवं पत्तो छुहातत्तो ||४०४||
जो पडिओ गयचिट्ठी पायवमूलम्मि केणइ अ दिट्ठी । "दाविअमोअणपमुहं किंचि वि तस्साणुकंपा ||४०५ || पुणरवि पुरओ तो संतो एसो न सक्कए गंतुं । निग्गच्छर पायतलेसु सोणिअं च सुकुमालस्स || ४०६ ||
१. प्रतिभाति ।। २. प्रागल्भ्यम् ॥। ३. वियोगवन्तौ ॥ ४. तटस्थिताः - मध्यस्थाः ॥ ५. अपत्यभृत्ययुतः ॥ ६. त्रस्तरिपुनामकः ॥ ७ तृष्णालाभान्तरायव्यसनानि ॥ ८. संत ॥ ९. मुख्य श्रेष्ठिगृहे ॥ १०. श्रेष्ठसौधे ॥ ११. मसृणपिण्डः कोमलशरीर इत्यर्थः ।। १२. सुस्थाः ॥ १३. निजप्रस्तावविद्ः ॥ १४. द्रविणपिपासा प्रमोदसिताङ्गी ॥। १५. तया ।। १६. त्वम् ।। १७. माम् ।। १८. तदा प्रचुरं यथा स्यात् तथा कुरु । प्रचुरान् धनार्जनोपायान् इति भवभावना पृ. २८२ ।। १९. दापितं पुखम् ॥ २०. यान् गच्छन् श्रान्तः ॥
For Private & Personal Use Only
www.jainelibrary.org