________________
२७
भुवणभाणुकेवलिचरियं
निम्मलकुलजायाओ चयंति नारीउ रूववंतीओ। अम्हाणं वयणाइं न सुणंति जणा 'रया जीए ॥३६॥ भमिआ इव तप्पिढे लग्गा तप्पिउनिवं निसेवंति । सव्वऽप्पणा हवंति अतस्स वसा ते तओ लोआ ||३६५॥ अच्चंतं आसत्ता जीए पासंति रिउसमे अम्हे । छिंदंति अम्ह पक्खं समूलमेए तओ सयलं ॥३६६।। इअ अप्पपक्खखयकारिणी विचिंतिजए इमा धूआ । कंते ! एसा चिंता 'चिअ व्व पन्जलइ मज्झ मणे ॥३६७।। अह विहसिऊण भन्जा 'सावनं किं पि जंपइ कुदिछी । निअमइविगप्पिअमिमं भयं कहं कंत! अट्ठाणे ? ॥३६८।। "अइदृरदिअक्कप्फुरंतदलवग्घभंतिमंतस्स । *सारयपुन्नविहुजलनिसाइ जह हुन्ज कस्सावि ॥३६९।। जं सामिणा उ भणि कम्मनरिंदो अ बीअपक्खम्मि । तं सञ्चं बलवंतो एसो मिलिआणमेव सया ॥३७०॥ अम्हाणमेगपक्खाउ मिलइ तेसि पि बीअपक्खाओ। एसो सामी तम्हा भीई जइ इअ न वत्तव्वं ॥३७॥ जम्हा अम्हाणं सो सया वि नाहो कया वि तेर्सि च । अम्हाण भिसं मिलिओ तेसिं 'दक्खिण्णमत्ताओ ॥३७२।। अम्हाणं पुण एसो निअजाई वट्टए तिलोअम्मि । तेसिं च सत्तुपक्खे अन्नमिणं जाणिअव्वं च ॥३७३।। कालमणतं खलिओ "कवट्टिओ जं जिओ भवंतेहिं । कम्मपरिणामनिवई सव्वत्थ वि तत्थ मज्झगओ ||३७४॥ एएण विणा तुम्हे जिअस्स काउं अणिट्ठमसमत्था । न वि को वि 'हविज पडू इट्ठ दाउं तहा अवरो ॥३७५।। जं पुण पडिवक्खाणं वासगभावम्मि दक्खया भणिआ। एसा जणेइ हासं ' साविजंता वि जणमझे ॥३७६॥ जेण 'भिसवासगेहि पि इमेहिं जं अणाइकालेण । एगनियोअगयजिआ अन्ज वि न घसीकया लोगे ॥३७७।। परमेगनिसोअस्साऽणतं भागं वसीकयं जेहिं । सेसमणंतजिअभरिअभुवणं नश्चइ अ भवनट्टे ॥३७८।।
१. रताः ॥ २. चिता इव ॥ ३. सावज्ञम्-अवज्ञासहितम् ॥ ४. अतिदूरदृधर्कस्फुरहलव्याघ्रान्तिमतः ॥ ५. शारदपूर्णविधूज्ज्वलनिशायाम् ॥ ६. दाक्षिण्यमात्रात् ॥ ७. कदर्षितः ॥ ८. मध्यगतः मध्यवतीत्यर्थः ॥ ९. भवेत् ॥ १०. श्राव्यमाणा ॥ ११. भृशवासकैरपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org