________________
भुवणभाणुकेवलिचरियं
अह मोहनिवो भासइ तुमं निउत्तो 'महाऽऽपयसहाओ । पासंतेणं तुमए ठायव्वं वच्छ ! इत्थ सया ॥३३४॥ माणुसगइनयरीए गयस्स न जिअस्स 'दिजमुट्ठाउं । जह एसो 'धम्मऽक्खरमुणगो न हवेइ तह नेअं ॥३३५।। आएसो तुह एसो पमाणमिअ भासिऊण सव्वे वि । मरणप्पमुहा वीरा समुट्ठिआ ठाणओ तम्हा ॥३३६।। पासंतेसु अ तेसु वि 'वेसागब्भे पवेसिओ एसो । कम्मगनरेसरेणं पाडिजइ गभओ ताहिं ॥३३७॥ “विसमोसहपाणेणं 'महाऽऽपयं पाविओ इमो ताहिं । गलिओ गब्भघडाओ मरणं पत्तो अ दुक्खत्तां ॥३३८॥ एगिदिआइसु जिओ गमिओ धरिओ अणंतयं कालं । अह कम्मनियो नेइ अ "पढमपसवजुवइगब्भम्मि ॥३३९॥ सो जोणितपीलामणुहोंतो माउआई सह मरद । धरिओ अणंतकालं एगिदिअपमुहठाणेसु ॥३४०॥ कत्थ वि सो 'वारिसिओ दुअवारिसिओ तिवारिसिअओ अ । बालो अणंतवारा अलद्धधम्मऽक्खरो पडिओ ॥३४॥ मरणेणं पडिवारं ठविओ एगिदिआइसु भमंतो । सव्वाऽऽपयसहिएणं अणंतपुग्गलपरावट्टे ॥३४२॥ एअम्मि अवसरम्मि अ मणुस्सखित्तम्मि नयरसिरिनिलयं । तत्थ धणी धणतिलओ नामेणं धणवई भज्जा ॥३४३।। तकृच्छिम्मि अ खित्तो कम्मनरिंदेण सत्तवंतेण । मोहनिवई जणावइ एअं मिच्छत्तसइवस्स ॥३४४॥ मोणं खणमवलंबिअ सिरधूणणपुव्वयं सहुंकारं । मंती भणेइ नरवर ! अओ परं होस्सइ इह सुहं ॥३४५॥ सिट्रिटकुलमम्ह जुग्गं जम्हा तं 'विप्पयारिअं ईसिं । अन्ज वि न विपक्वेहिं अम्हाणं परिचिअं किंचि ॥३४६।। 'जागरिअमजदिणओ अम्हेहिं करिस्सए विसेसेण । आसंका कायव्या न का वि देवेण जीअस्स ॥३४७॥ कत्थेस तुम्ह दिलो वरायओ गच्छए गले धरिउं ।
वाविञ्च परम्मुहयं विन्नवइस्सइ मए देव ! ॥३४८॥ १. महापत्सहायः ॥ २. देयमुत्थातुम् ॥ ३. धर्माक्षरज्ञायकः ॥ ४. वेश्यागर्भे ॥ ५. विषमौषधपानेन ॥ . महाऽऽपदम् ॥ ७. प्रथमप्रसवयुवतीगर्भे ॥ ८. योनियन्त्रंपीडामनुभवन् ॥ ९. वार्षिकः ॥ १०. विप्रतारितम् ॥ १. जागरितमद्यदिनतः ॥ १२. व्यावृत्त्य ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org