________________
भुवणभाणुकेवलिचरियं
दोहिं 'रसगिद्धि-अकजपवित्तीहिं सुलोअणाहिं च । आगंतूणं वुत्तं को खोहो इत्थ तुम्हाणं ? ॥२५०॥ को एस ठिओ रंको सज्जो अम्हाणमवि अ भणणीअं । जह बंधिऊण य गले णिजइ किन्जइ अ सो दासो ॥२५॥ अम्ह बले इत्थीण वि केरिसओ वट्टए 'अवटुंभो ? । इअ चिंतिउं च मोहाहिवो इमं भणइ घच्छाणं ॥२५२॥ सिग्धं गच्छह तुम्हे परम्मुहो पाडिअव्वओ एसो । अम्हे वि तुम्ह पासे ठिआ 'ससिन्न त्ति पडिसुच्चा ॥२५३॥ तत्तो गयाउ ताओ रसगिद्धीए पवट्टिओ जीओ । *आमिस-मन्जमुहविविहभक्खणपाणेसु अणवरयं ॥२५॥ *गणिआ-जणणी-भइणीपमुहेसु पुणो 'अगम्मगमणेसु । बीआइ अकजपवित्तीए सो पेरिओ सययं ॥२५॥ दोहि वि ताहिं तहकयमेसो नरएसु तक्खणापडिओ। "मच्छेगिदिअआइसु गओ अ सोऽणंतपुग्गलए ॥२५६॥ नीओ अ अन्जदेसयमायंगेसुं अभक्खभक्खणओ । निरयाइसु निग्गहिओ ताहिं सोऽणंतपुग्गलए ॥२५७॥ तह अजदेसपसु वि वेसाइकुलेसु आगओ जीओ। 'वावट्टिऊण धरिओ कालं तावंतमित्थीहिं ॥२५८।। कहमवि कम्मनिवो तं आणेइ सुखित्त-जाइ-निसु मोहो । पेसइ अ दंसणावरणनामकम्मक्खसामंते ॥२५९॥ । तेहिं सामंतेहिं 'जचंधो तह विरुवओ विहिओ । एगिदिआइसु इमो धरिओ कालं च तावंतं ॥२६०।। कम्मेण माणुसत्तं इमस्स संपाइअं जिअस्स तओ । सामंतेहिं तेहिं ''जाईए सो कओ बहिरो ॥२६॥ वावट्टिओ तहेव य धरिओ जाओ कयाइ मूओ अ । सेसं तहेव णेअं पुव्वुत्तं बुद्धिमंतेहिं ॥२६२॥ एवं कुन्जो काणो खंजो "मंटो विरुवओ जाओ।
खलिओ अणंतवारे पत्तेअमणंतपुग्गलए ॥२६३॥ १. रसगृद्धधकार्यप्रवृत्तिभ्याम् सुलोचनाभ्याम् , स्त्रीभ्यामित्यर्थः ॥ २. अवष्टम्भः प्रागल्भ्यम् ॥ ३. ससैन्या इति ॥ ४. आमिषमद्यमुखविविधभक्षणपानेषु ॥ ५. गणिका ॥ ६. अगम्यगमनेषु ॥ ७. मत्स्यैकेन्द्रियकादिषु ॥ ८. वेश्यादिकुलेषु ॥ ९. व्यावर्त्य ॥ १०. सुक्षेत्र-जाति-नृषु ॥ ११. जात्यन्धः ॥ १२. जात्या-जन्मना । १३. खजः ॥ १४. वामनः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org