________________
terमाणुकेवलिचरियं
કરે
अह तुम' मिला-जला - णल - "मरु-तरु-त्रि-ति-चउ-पणिंदितिरिएसु । नरपसु अणज्जनरेसु कम्मभूवेण आणीओ || १९६२॥ पुणरवि अनंतवारा कुविएहिं मोहसत्तुखवणेहिं । उप्पाडिऊण खितो तुमं निगोआइसु नरेसु || १९६३ ॥ इअ ता जाव भमिओ संसारजलणिहिमज्झदेसस्मि । अइ दुक्खओ उ तुमणंतऽणंत पुग्गलषरावट्टे ॥१९६४॥ तुझ जिओ संजाओ अज्जगखित्तम्मि माणवो किंतु 1 कत्थवि कुजाइभावेण गयं विहलं मणुअजम्मं || १९६५ ॥ कत्थ व कुलदासेां कत्थ वि जश्चंधयाइभावेहिं । कुट्टाहरुउपापण गयं विहलं मणुअजम्मं || १९६६ । कत्थ वि पुणरवि अप्पाउअत्तणेणं च हारिअं जन्में | ' अन्नायधम्मनामो तहेव भमिओ तुमें राय ! || १९६७ ॥ वाषट्टिऊण जीओ परम्मुहो मोहपबलकडगेणं ठविओ इगिदिआइसु अनंतपुग्गलपररवट्टे || १९६८ ॥ गय तुमं सिरिनिलयनयरे वेसमणनामओ पुत्तो | तिलयसिट्टिणो तत्थ इमा गाहा सुआ तेण || १९६९ || aणक गाइअभाषा अणिश्चमा संति आवयाहरणे । यस खमो धम्मो तेण तं पवज्जह जणा ! सरणं ॥ १९७० ॥
Jain Education International
तस्य जाया धम्मविहाणमई केवलं तु पावमई । परमत्थेण कुदिट्टिभवा सा नेआ सुबुद्धीहिं ॥ १९७१ ॥ पण तव्वसीकयमणेण गहिअं वयं कुमारेण । तत्थ य सयंभुनामगतिदंडितावससमीवम्मि || १९७२ ॥ मणुअत्तणं तमवि हारिऊण वावट्टिओ अ भमिओ अ 1 संसारम्मि अलारे अनंतपुग्गलपरावट्टे ॥१९७३ ।।
पुणरवि माणुसभावे लद्धे वि गया कुधम्मबुद्धी सा । तस्स न षि सुद्धधम्महसवणाऽभावेण जीअस्स || १९७४ || कत्थ वि सुहगुरुसामग्गिअभावओ अ कत्थ वि न तस्स 1 आलस्साइअऊह सुद्धधम्मस्स संपत्ती || १९७५ ॥
कत्थवि सुद्धे धम्मे सुए वि सुन्नत्तणेण नावगओ । तस्सत्थ तेणं कस्थ वि "अरुईइ अवन्नाए । १९७६ ॥
१ पृथ्वी ॥ २ मरुत || ३ कुष्ठादिरुजोत्पादेन ॥ ४ अज्ञातधर्मनामा ॥ ५ अरुच्या अवज्ञातः अवज्ञया ॥
For Private & Personal Use Only
www.jainelibrary.org