________________
१३७
भुषणभाणुकेवलिचरियं
इत्थंतरम्मि सयलसुमसिद्धसुमदामगंडमप्पेइ । दासी तं पेच्छइ महुरीगीअं पुण सुणेइ निवो ॥१९०२।। कत्थ वि परिसमेअं च दिद्वपुव्वं मए विअप्पो ति । जाओ सोहम्मे किर नलिणीगुम्मम्मि दिटुं ति ॥१९०३॥ एवं चिंतंतेणं पुव्वभवो जेण सुमरिओ निअगो । सीओवयारविहिणा राया जाओ विगयमच्छो ॥१९०४॥ पुत्वभवबंधवव्वइअरेण तजाणणोचिअरहस्सं । जं गोविऊण भणइ अ पयावई वरधणुं एअं ॥१९०५।। एअंच सिलोगद्धं घोसावेस नयरम्मि सम्वत्थ ।
पूरेइ पच्छिमद्धं जो लहए अद्धरजं सो ॥१९०६॥ सव्वत्थ ताव वित्थरह सिलोग?-तहा कए तेण ॥
पुव्वभविओ अ भाउअजिअचित्तो पुरिमतालउप्पन्नो । जाइं सरिउ गहिअव्वओ मुणी आगओ तत्थ ॥१९०७।। काउस्सग्गम्मि ठिओ उजाणम्मि समणो इमो जाव । ता तत्थ आरहट्टिअजणेण पढिअं सिलोगद्धं ॥१९०८।। "आस्व दासौ मृगौ हंसौ मातङ्गावमरौ तथा' । तं सोऊणं सिलोगढ़ काउस्सग्गपारणम्मि कए ॥१९०९।। जंपेइ पच्छिमद्धं अणुगयअत्थं मुणी तस्स । “एषा नौ षष्ठिका जातिरन्योन्यं च वियुक्तयोः ॥१९१०।। तं ताव उत्तरद्धं पत्ते लिहिऊण फुल्लवयणो सो । रायउलं पत्तो पुण्णसिलोगो साविओ रण्णो ॥१९१२॥ सुणिऊण सिलोगं तं राया मुच्छं गओ सिणेहाओ । रुद्वेण सहालोपण पीडिओ फुडचवेडाहिं ॥१९१२॥ न मए इमा समस्सा य पूरिआ किंतु साहुणा एअं । भणमाणो सो मुक्को तेहिं करुणासमुद्देहिं ॥१९१३॥ राया सचेअणो मुणिसमागमं जाणिऊण *सपरिसाए । गंतूणं मुणिवसहं बंदइ परिवारसंजुत्तो ॥१९१४।। सिवसम्मगरो धम्मो पयासिओ मुणिवरेण परिसाए । वेरग्गं संजायं न भाविओ बंभदत्तो अ ॥१९१५।। भासेइ बंभदत्तो भयवं! सयमागमेण तुम्हेहिं । रइओ जह हरिसी तह रजादाणेण कायव्यो ॥१९१६॥
* सपमोओ. क्षां०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org