________________
१२४
सिरिइंदहंसगणिविरइयं
धम्म सोउ एए पव्वइआ तत्थ दो कयदुगंछा । गच्छंति देवलोगं संजमआराहगा समणा ॥१७०७।। अह ते चइऊण दसण्णपुरे संडिल्लनामविपस्स । जमलसुआ जसमइदासीए जाया जुवा जाया ॥१७०८॥ एगय गया य खित्तस्स रक्खणं काउमंजसा दासा । वडरुक्खस्स 'अहो सुत्ता दद्रा ताव सप्पेणं ॥१७०९|| मरिऊणं च इमे कालिंजरसेले मिगीइ एगाए । कुच्छीए उप्पन्ना मिगा भमंति वणमज्झम्मि।।१७१०॥ पुव्वभवपीइवसओ चरमाणा समगमेगठाणम्मि । वाहेण हया हरिणा मुत्तूणं बाणमेगं च ॥१७११।। गंगातीरे हंसीइ जमलहंसा इमे पुणो जाया । वागुरिएण चरंता बद्धा पासेण दो वि मया ॥१७१२॥ वाणारसीपुरीए मायंगेसस्स भूअदिन्नस्स । धणवंतस्स जमलपुत्ता जाया दो वि ते जीआ ॥१७:३।। नामेण चित्त-संभूइणो इमे पइदिणं पवति । अह नयरीनाहो संखनियो तस्स य नमुइमंती ॥१७१४॥ कत्थ वि समये मंती हेतुं राएण भूअदिन्नस्स । दिन्नो तेण वि भणिअं जइ पुत्ते मज्म पाढेसि ॥१७१५।। पच्छन्नं भूमिहरठिअं भवंतं च सचिव ! रक्खेमि । इअ मणिए मंतिवरेण तहा पडिवन्नमेअं च ॥१७१६।। तत्थ ठिएणं तेणं कुमराणं पाढिआओ सयलाओ । [णवरं सो कामग्गहपीडिओ तह चेव वदि॒तो॥१७१७।। मंती कमेण मायंगअंगणासंगमं कुणइ लुद्धो । मुणिउ मायंगेणं मारिउमिट्ठो अ पाविट्ठो ॥१७१८|| अज्झावयस्स मारणवत्ता जाणाविआ य कुमरेहिं । एसो नट्ठो पुण हत्थिणाउरमहापुरम्मि गओ ॥१७१९॥ जाओ अमच्चओ चक्कवट्टिणो सो सणं कुमारस्स । तेहिं 'अप्पकलाहिं पुरीजणो रंजिओ सव्वो ॥१७२०॥ अन्नय मयणमहमहुजाणे तेहिं "सगीअनहेहिं । लोओ 'एगागारो जणिओ सयलो वि सव्वत्थ ॥१७२॥
१. अधः ॥ २. मातङ्गेशस्य-चाण्डालस्येत्यर्थः ॥ ३. ज्ञापिता ॥ ४. आत्मकलाभिः ॥ ५. स्वगीतनाट्यैः ॥ ६. एकाकारः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org