________________
भुवणभाणुकेवलिचरियं
भोगफलाणि अवस्सं भुत्तव्वाइं ति जेण पडिवन्नं । मणवंछारहिएण वि पिउवयणं नायतत्तणं ॥१६३३।। कुमरस्स तओ पिउणा पाणिग्गहणुच्छवो महडीए । काराविओ नराहिवकुमरीणं सुहमुहुत्तम्मि ॥१६३४।। रायण महाभवणं उजाणमणोरमं च कारिअमपुव्वं । रायसुअकेलिहेउं भजागेहाणि 'तप्पासे ॥१६३५॥ तत्थ ठिओ रायसुओ सुरोवमसुहं सया अणुहवंतो । रवपत्तबद्धनञ्चं पेक्खइ ताहिं समं एसो ॥१६३६।। पुत्वभवसंचिअसुकयफलमेअं इअ मुणंतओ कुमरो । धम्म सम्मं च कुणंतओ गमेइ सयलदिणाई ॥१६३७॥ अकलंकनराहिवई पालिअरजो अ भवविरत्तमणो । सपयम्मि ठवेइ सुअं पज्जंतो कस्स वि न गेज्झो ? ॥१६३८॥ लोए वि तुच्छओ हवइ उच्छुपज्जंतपव्वजायरसो। इहलोगं परलोग साहति नरा इमे धन्ना ॥१६३९।। अकलंकनिवो दिक्खं कुवलयचंदाभिहाणजिणपासे । अंगीकरेइ वित्थरपुरस्सरं गुरुपणयसीसी ॥१६४०।। चरिऊण तवं उग्गं भावरिऊणं खयं च काऊणं । उप्पाडिऊण नाणं संपत्तो सासयं ठाणं ॥१६४१।। देवी सुदंसणा वि अ गहिऊणं संजमं निवेण समं । तवसोसिअससरीरा य देवलोगं गया समणी ॥१६४२॥ बलिराओ वि अ उवचिअपुण्णुदएणं महानिवो विहिओ । सव्वेहि वि जस्साणा निअसीसे ठाविआ सययं ॥१६४३।। सामंतमंडलिअपमुहमहीसा मंडलेसरा जेण । निअपुव्वयनिवइ-असाहिआ अवि पराजिआ बहुसो ॥१६४४।। रजमहो! सुररायसममहो! सोहग्गमंगक्रयसोहं । दाणमहो! बलिअवयारकारगं बलिनरिंदस्स ॥१६४५।। सीलमहो! जस्स सुदंसणस्स य सुराणमवि अ अक्खोहं । दसविहपञ्चक्खाणकरणेण य अहो ! सुकयकोसो ॥१६४६।। जस्स अहो ! सुहभावो अणन्नतुल्लो सुपुण्णपोसगरो। 'महजम्मो रम्मो एस जत्थ लद्धो उ जिणधम्मो ॥१६४७।।
१. तत्पावें ॥ २. तपःशोषितस्वशरीरा ॥ ३. महानां जन्म यस्मात् स महजन्मा-उत्सवजनक इत्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org