________________
भुवणभाणुकेवलिचरियं
जेण कहिज्जइ अ तओ वयदाणं कुणइ 'सयणणुनाए । जेणं दिक्खा गहिआ गुरुहत्थेणं महिड्डीए ॥१३७४।। पण्णाविसेसओ जेणं सिक्खा तक्खणेण संगहिआ ।
प्पदिणेहिं चउदस मुणिणा पुव्वाणि भणिआई ॥१३७५।। अह अट्ठाणगपरिसाठिएण मोहचरडेण नीससि । पुट्ठो 'महागएहिं अन्नेहिं देव! किं एअं १ ॥१३७६।। हत्थेण भालथलयं आहणिऊणं च चवइ मोहनियो । निहया वयं इमेणं जम्हा अम्हाण जो सत्तू ॥१३७७।। सन्जीकओ अ जेणं सयागमो पाढओ समग्गो सो । "एअपयासिअमम्माणि जो अवगमिस्सइ परो वि ॥१३७८॥ उम्मूलणं करिस्सइ कंदाणं "अम्हगुत्तजुत्ताणं । एस समणो इआणि मिलिओ को दुट्ठसंजोगो ? ॥१३७९॥. अत्थि स को वि इमं जो संजोगं झत्ति सुविहडावेह ? । निअसामिणं सखे दळूणं उद्विआ नारी ॥१३८०॥ सा नामेणं नारी निद्दा परिवारओ इमो तीए । आलस्सं वेगलं तणुभंगो अ मुहमोडणयं ॥१३८१॥ 'जंभा य सुविणदंसण-सरणभंसत्ति सा सपरिवारा। काऊणं च "पमाणं जणिअंजलिआ भिसं भणइ ॥१३८२।। अज वि देव! सदासीसज्झे कजे किमेरिसो खेओ। किंजइ ? किं कल्ले वि अ तुमए दिटुं न देव! इमं १ ॥१३८३॥ गहिऊण गलग्गाहं मुच्छाए वालिओ जमेस जिओ। एगादसमाओ सोवाणाओ सिद्धिसोहस्स ॥१३८४॥ तमिआणि मज्झ विलसि सामि ! तुमं निरिक्खसु तओ अ । मोहेण विहसिऊणं भणि वच्छे ! वरं गच्छ ॥१३८५॥ पूरेसु तुमं निअवंछि तओ परिगरेण सह एसा । गच्छइ सच्छंदं चउदसपुव्वधरस्त पासम्मि ॥१३८६॥
१. स्वजनानुज्ञया ॥ २. आस्थानकपर्षस्थितेन ॥ ३. सभागतैः ॥ ४. एतत्प्रकाशितमर्माणि ॥ ५. अस्मद्गोत्रयुक्तानाम् ॥ ६. सुविघटयति-नाशयति ॥ ७. सखेदम् ॥ ८. वैकल्यम् ॥ ९. जृम्भा ॥ १०. स्मरणभ्रंश इति ॥ ११. स्वपरिवारं प्रमाणमिति कृत्वा इत्यर्थः॥ १२. स्वदासीसाध्ये ॥ १३. परिकरेण ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org