________________
सुवणभाणुकेवलिचरियं
९३
एसो तुज्झ महतो अबराहो अम्ह अत्थि पत्थावो । इअ पञ्चक्खाणावरणकोहमाणा विचितंति ॥१३१६।। जस्संगे ते रिउणो पयडीभूआ कुणंति किर पीडें । तव्वसओ कुविओ संतो जो गुरुसम्मुहं चवइ ॥१३१७॥ आयरिअ ! किं मए इह विणासि जइ तुमं विआरेसि । नत्थि मह को बि अवराहो जइ जंपसि तहावि तुमं ॥१३१८॥ को तुह निवारओ अत्थि ? तओ एअं च किं ममं एगं ॥ पडिसेहसि ? किं गच्छे एवं को वि न परो कुणइ ? ॥१३१९।। एए पव्वइआ संति इमेहि सह तुम न कि 'चवसि १ । एगो अहं तु लद्धो मुद्धो विद्रो वयसरेहिं ॥१३२०॥ जइ थविरा सिक्खं दिति वच्छ! निवपुत्त! सुकुलसंजाओ। तुममिअ गुरुसम्मुहमित्थमवन्नाए भणसु 'माई ॥१३२१॥ जो पुण विधरीअं चिअ चित्ते चिंतेइ मे कुलुग्घाडं । एए कुणं ति मुणिणो गहिओ जो कोव-माणेहिं ॥१३२२।। जाव पुणो वि गुरू जं सिक्वेइ किमवि तओ अ जेणुतं । मम "उच्चाडणविसए सव्वे लग्गा अहो! तुम्हे ॥१३२३।। तत्तो घिष्पह एअं निअपिच्छडगं ति भणिअ जो वेसं । चइऊणं गिहिवेसं गहेइ असुहपरिणामगओ ॥१३२४॥ पञ्चक्खाणावरणगकोहाऽहंकारसुहडसामत्थं । दक्खा पिक्खह तुम्हे अहो ! मणं जो तहा धरिओ ॥१३२५॥ मोहबलम्मि अ जे पाडिऊण मिलिऊण सव्वसुहडेहिं । ते विअडकोहमाणा तहा भमाति पुहवीए ॥१३२६॥ अह जो पइगाम परगिहेसु कम्माणि कुणइ दिणरत्तं । भिक्खं च दुहेणं लहइ जावजीवं सहइ दुक्खं ॥१३२७॥ पाविटेणं भट्ठण मए लोगोभयाइदुक्खगरं ।। आयरिअं तं जप्फलमणुहोमि अहं सुदुस्सहगं ॥१३२८॥ इअ निंदंतो जो अप्पाणं पज्जतसमयपत्ताऊ । उप्पजइ जोइकतिअसेसु सुररिद्धिसंजुत्तो ॥१३२९।। चविऊण तओ ठाणा भूरिभवं भमइ जो किलेसकरं । सुहसंपयानिहाणं रायपुरं अत्थि नामेणं ॥१३३०॥
7. वक्षि-कथयसि ॥ २. वचःशरैः ॥ ३. माऽर्थे अव्ययम् ॥ ४. उच्चाटनविषये ॥ ५. भाषायाम् पछेडी। ६. ज्योतिष्कत्रिदशेषु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org