SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 15 20 १२६ ९ २९७) यात्रामनोरथे नृपे युगलिका - डाहलदेशीयः श्रीकर्णस्त्वां प्रति । राजा खेदं गुर्वन्ते । श्रेयांसि ० ॥ १॥ 5 प्रभुः-प्रारभ्यते० ।। प्रारभ्य विघ्ननिहता । विभैः ० ॥ २ ॥ द्वादशयामे धर्मेण विनापगमः । किंकर्तव्यमूढो नृपः । ताम्बूलत्यागे । युगलिका - रात्रौ प्रयाणे वटलग्नकण्ठहारेण मृतः श्रीकर्णः । द्वासप्ततिसामंतयुतः श्रीसद्धेन सह सप्तदशहस्तमिते प्रभुजन्मभूमिस्वयंकारितविहारे प्रभावनां कृत्वा श्रीशत्रुञ्जये । त्वया चरणग० ॥ १ ॥ यत्त्वया जगतीनाथ । न्यहन्यत मनोभवः ||२|| दुक्खक्खउ० || ३ || विविधप्रार्थनावसरे - इकह पुलह० ||४|| पठितनवे चार नवलक्षान् ददौ राजा । नृपादेशात् आंबडेन त्रिपष्टिलक्षै रैवतकपद्या । तीर्थयात्राप्रबंधः । ० 10 १२९८) देशादाकारितश्रीदेव चन्द्रसूरिभिः कनकोत्पत्त्यवसरे । मुद्गरसप्रायद्त्तविद्यया त्वमजीर्णभाक्, मिमां विद्यां मोदक० तव मन्दाग्नेर्ददामि इति । श्रीहेमचन्द्रसूरिदेवत्वात् ६ मासै राजाऽपि । 30 पुरातनप्रबन्धसङ्ग्रहे (४००) हेम तुहाला कर मरू जिह अच्चन्भुअरिद्धि । जे चंपह हिठा मुहा तीह उपहरी सिद्धि ॥ त्रिपाठे लक्षत्रयम् । चारणप्रबन्धः ॥ ― (४०१) स्वस्ति श्रीमति पत्तने नृपगुरुं श्रीहेमचन्द्रं मुदा Jain Education International शक्रः प्रणिपत्य विज्ञपयति स्वामिन् त्वया सत्कृतम् । चन्द्रस्याङ्कमृगे यमस्य महिषे यादस्सु याद: पतेविष्णोर्मत्स्य वराहकच्छपकुले जीवाभयं तन्वता ॥ (४०२) नत्रं शिरः कुरु तुरुष्क कलिङ्ग लिङ्गं त्यक्त्वा वनं व्रज गजव्रजमङ्ग यच्छ मुञ्चायुधं मगध मालव मालपोचैर्नन्वेष गूर्जरपतिः कुपितोऽभ्युपैति ॥ (४०३) मौलिं मालवनायको नमयति खामङ्गुलिं जाङ्गल स्वामी कृन्तति दक्षिणक्षितिपतिर्गृह्णाति दन्तैस्तृणम् । सिन्धौ सिन्धुपतिर्निमज्जति नगोत्सङ्गे च वङ्गेश्वरो नश्यत्याशु निशम्य यस्य जयिनः प्रस्थान भेरीखरम् ॥ ॥ श्रीकुमारपालप्रबन्धः ॥ $ २९९) [ मरुवास्तव्यः ] श्रीमाल ऊदाको वणिगू वर्षायां घृतक्रयार्थम् । [ टिप्पण्याम् - रात्रौ व्रजन् कर्म - करैरेकस्मात्केदारादपरस्मिन्नीरैः पूर्यमाणे 'के यूयम् ?' अमुकस्यामुकाः । ममापि क्वापि सन्ति ? । तैः कर्णावत्यां 25 तवापि सन्ति । शकुनग्रन्थिः । सकुटुम्बस्तत्र कर्णावत्यां [ वायटीय प्रासादे छीम्पिकाभोजनं तद्दत्तस्थितिः । लक्ष्मीवृद्धौ नव्यावासखाते निधिः । ततः स उदयनमन्त्री । [ टि० - तत्रातीतादिचतुर्विंशतिजिन ७२ समलंकृतः प्रासादः कारितः । ] (४०४) कृतप्रयत्नानपि नैति कांश्चन स्वयं शयानानपि सेवते परान् । येsपि नास्ति द्वितयेऽपि विद्यते श्रियः प्रचारो न विचारगोचरः ॥ तदङ्गजा बाहडदेव १, आम्बड २, चाहड ३, सोलू ४ [ अपरमातृकाः ] | कथ For Private & Personal Use Only www.jainelibrary.org
SR No.002629
Book TitlePuratana Prabandha Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1936
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy