SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १२४ पुरातनप्रबन्धसङ्घ लक्षणानि वीक्ष्य-यद्ययं क्षत्रियकुले तदा सार्वभौमः, यदि वणिग-विप्रकुले तदा महामात्यः, चेद्दर्शनं प्रतिपद्यते तदा युगप्रधान इवेति विचार्य तत्पुरसङ्घ मेलयित्वा गृहं गताः । चाचिगे ग्रामान्तरे मात्रा स्वागतादिना श्रीसङ्घस्तोषितः । श्रीसङ्घो मत्पुत्रार्थमागत इति हर्षाश्रूणि मुञ्चन्ती खं रत्नगर्भ मन्या विषण्णा । यतस्तत्पिता मिथ्यात्वी । ग्रामेऽपि नास्ति । स्वजनानुमता माता गुरुभ्यो निजं पुत्रं ददौ । आचार्यैः प्रश्ने ओमित्युच्चरन् गृहीतः । 5 तत् ज्ञानान्मुक्ताहारः पुत्रदर्शनावधिं चाचिगः । उदयनः स्वावासे बांधवभक्त्या प्री० । तदनु चाङ्गदेवं तदुत्सङ्गे निवेश्य पञ्चाङ्गप्रणामपूर्वं दुकूलत्रयं लक्षत्रयं च ढौकितवान् । चाचिगः प्राह - क्षत्रियमूल्ये १०८०, अश्वमूल्ये १७५०, सामान्यस्यापि वणिजो मूल्ये नवनवति कलभां इति । त्वं लक्षत्रयं ददत् स्थूललक्षायसे । मत्सुतोऽनस्तव भक्तिरनर्घ्यतमा तर्हि अस्य मूल्ये भक्तिरस्तु । द्रव्यं न लामि । मन्त्री - साधु साधु; युक्तं ब्रूहि । चाचिगःयूयमेव प्रमाणम् । ततो गुरुभ्यो द० । 10 (३९२) धनधान्यादिदातारः सन्ति वचन केचन । पुत्रभिक्षाप्रदः कोऽपि पुनरत्र न दृश्यते ॥ दीक्षया कुलयुगोज्ज्वलनम् । यतो महाभारते - (३९३) तावद् भ्रमन्ति संसारे पितरः पिण्डकांक्षिणः । यावत् कुले विशुद्धात्मा यती पुत्रो न जायते ॥ श्री हेमसूरिपादाः । ९ २८९) श्री सोमेश ० राजादेशात् । यत्र तत्र समये ० ॥ १ ॥ भववी० || २ || राज्ञाऽऽरात्रिकाद्यनु तमेकान्ते 15 देवगर्भागारे - मत्समस्त्वत्समः शंसमो नहि । भाग्यवशादेतत्रयसंपत्तिः । शिवदं देवं ब्रूहि । आचार्या :ईशमेव प्रादुः कुर्वे । यथा तन्मुखेन शिवमार्ग वेत्सि । नृपाश्चर्यम् । आवयोरेकाग्रयोः सर्व सुकरम् । मया ध्यानं त्वया धूपोत्क्षेपः । जलाधारोपरिहेमाभः । दुरालोकश्चक्षुषातिरूपः । असंभाव्यस्वरूपः । तपस्वी प्रादु० । राज्ञः स्तुतिः । नृपेणादेशं देहीत्युक्ते, मोहनिशादिनमुखात्तन्मुखादिति तद्वाणी । राजन्नयं महर्षिः सर्वदैवतावतारः । ज्ञानमयः । एतद्दिष्ट एवासन्दिग्धो मोक्षः । तिरोदधे । श्रीहेमाचार्यो राजन्निति यावद् ब्रूते, राजा तावन्ननाम 20 पादांभोजम् । तदादेशाच्यक्तं मांसमद्यम् । ततः पत्तने बोधः । आज्ञावर्तिषु ० ' । तृतीयव्रताधिकारे मृतकद्रव्यद्वासप्ततिलक्षमितं पठ्ठे पाटितवान् । १२९०) सुराष्ट्रासुंसुमाररणे आखुनानीतदशायां काष्ठप्रासादोऽपनीय नव्यपाषाणरचनायां कृताभिग्रहो रणभग्न उदयनो देवद्रव्यं २ याचन् खजनैरुक्तं बाहडामडसुतौ करिष्यथः । पात्राभावे तद्वेषधारिणं वण्ठं ननाम | आराधना । 25 (३९४) जिने वसति चेतसि त्रिभुवनैकचूडामणौ कृतेऽनशनसद्विधौ सकललोकबद्धाञ्जलिः । समस्तभवभावनाप्रतिकृतिं समभ्यस्यतः स चान्त्यसमयक्षणः कचिदुपैति पुण्येऽहनि ॥ स्वर्गः । वण्ठोऽपि तद्भावनादैवतेऽनशनः । ततः खजनैः पत्तने उक्तौ बाहड - आम्बडौ कृताभिग्रहौ । वर्षत्रयेण संपूर्णः प्रासादः । मम्माणिविम्बम् । १ ९९ लक्षाः स्युः- टिप्पनी । २ देशेषु अष्टादशसु १४४४ प्रासादाः का० । मारिं निवारयामास । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002629
Book TitlePuratana Prabandha Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1936
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy