SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 10 5 (२६८) स्वधर्मवहिां प्रेक्ष्य (३४६) 15 20 ११८ 25 पुरातनप्रबन्धसङ्ग्रहे (३४५) अमुष्मै चौराय प्रतिनिहितमृत्युप्रतिभिये प्रभुः प्रीतः प्रादादुपरितनपादद्वयकृते । सुवर्णानां कोटीर्दश दशनकोटिक्षत गिरीन् करीन्द्रानप्यष्टौ मदमुदितगुञ्जन्मधुलिहः ॥ तत्कृतं यन्न केनापि तद्दत्तं यन्न केन चित् । तत्साधितमसाध्यं यत् तेन चेतो न दूयते ॥ इति दर्पान्धे पुरातनो मत्री कोऽपि श्रीविक्रमादित्यधर्मवहिकायां प्रथमं काव्यम् - (३४७) अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुली पञ्चाशन्मदमत्तगन्धमधुपक्रोधोद्धुराः सिन्धुराः ॥ तारुण्योपचयप्रपञ्चितदृशां वाराङ्गनानां शतं दण्डे पाण्ड्यनृपेण ढौकितमिदं वैतालिकस्यार्पितम् ॥ इत्याकर्ण्य निर्गर्वनृपः । ६२६९) आगतसरस्वतीकुटुम्बम् । दासी (३४८) बापो विद्वान् [ बापपुत्रोऽपि विद्वान् आई विदुषी आई धूयापि विदुषी । काणी चेटी सापि विदुषी वराकी राजन् मन्ये विद्यपुत्रं कुटुम्बम् ॥ ] ज्येष्ठं प्रति समस्यापदम् -'असारात्सारमुद्धरेत्' । दानं वित्ता० । तत्पुत्राय - हिमालयो नाम नगाधिराजः, प्रवालशय्या शरणं शरीरम् - इति भूपवाक्यम् । (३४९) तव प्रतापज्वलनाज्जगाल, हिमा० । चकार मेना विरहातुराङ्गी, प्रवाल० ॥ ज्येष्ठभार्यां प्रति - 'कवणु पियावउं खीरु' । (३५०) जईय रावणु जाइयउ दहमुह इक्कु सरीरु । जणणि वियं भी चिंतवइ कवणु पियावउ खीरु ॥ § २७०) अन्यदा गूर्जरदेशविद्वत्ताज्ञानाय श्रीभीमं प्रति गाथा - (३५१) हेलानिद्दलियम हे भकुंभपयडियपयावपसरस्स । सीहस्स मण समं न विग्गहो नेय संघाणं ॥ (३५२) अंधयमुआण कालो भीमो पुहवीइ निम्मिओ विहिणा । जेण सयं पि न गणियं का गणणा तुज्झ इक्कस्स ॥ श्रीगोविंदाचार्यकृता गाथेयम् । अन्धधृतराष्ट्र १०० सुता हता भीमेनेति । I ४० वाल १ सुवर्ण । एवंविधा अष्टौ । Jain Education International 2 पलशतैरेका तुला (टिप्पनी) । For Private Personal Use Only www.jainelibrary.org
SR No.002629
Book TitlePuratana Prabandha Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1936
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy