________________
पट्टावली-समुशवः तस्य वि० चतुष्षष्ठ्यधिके चतुर्दशशत१४६४ वर्षे भाद्र० वदि द्वितीयारदिने जन्म, सप्तत्यधिके १४७७ दीक्षा, पएणवत्यधिके १४६६ पंन्यास पदं, एकाधिके पंचदशशत१५०१वर्षे वाचकपदं, अष्टाधिके १५०८ सूरिपदं सप्तदशाधिके १५१७ गच्छनायकपदं ।।
५४-चउवएणुत्ति, श्रीलक्ष्मीसागरसूरिपट्टे चतुष्पंचाशत्तमः । श्रीसुमतिसाधुसूरिः॥
५५--पणवएणोत्ति, श्रीसुमतिसाधुसूरिपट्टे पंचपंचाशत्तमः श्रीहेमविमलसूरिः _यः क्रियाशिथिलसाधुसमुदाये वर्तमानोपि साध्वाचारानतिक्रान्तः । यतो ब्रह्मचर्येण निष्परिग्रहतया च सर्वजनविख्यातो महायशस्वी संविम- 10 साधुसान्निध्यकारी। यद्दीक्षिता यनिश्रिताश्च बहवः साधवः क्रियापरायणा मासन् । एतचिह्न समुदायानुरोधेन क्षमाश्रमणादिविहृतं पकानादिक नात्मना भुक्तवान्
ऋहाना-ऋश्रीपति-ऋगणपति प्रमुखा लुकामतमपास्य श्रीहेमविमलसूरिपार्श्वे प्रव्रज्य तन्निश्रया चारित्रभाजो बभूवांसः ॥
सद्युम्नं कंचिद्वतिनं ज्ञात्वा गणानिष्काशयामास ।।
न च तेषां क्रियाशिथिलसाधुसमुदायावस्थाने चारित्रं न संभवतीति शंकनीयं, एवं सत्यपि गणाधिपतेश्चारित्रसंभवात् ।।
___यदागमः-साले नाम एगे एरण्डपरिवारे त्ति ॥
तदानीं वि० द्वाषष्ठ्यधिकपंचदशशत१५६२ वर्षे " संप्रति साधवो 20 न हरपथमायातीत्यादिप्ररुपणापरकटुकनानो गृहस्थात् त्रिस्तुतिकमतवासि
15
सोम संयम हेम चोम प्रिय उदय माणिक्य सत्य जय विजय सुन्दर सार धीर वीर चारित्र चन्द्र भद्र समुद्र शेखर सागर सूर मंगल शील कुशल विमल कमल विशाख देव शिव वश कखरा हर्ष हंस, इत्यादिपवान्ताः सहस्सः ॥ महत्तरा भार्या १।
-इति श्रीसोमचारित्रगणिविरचिते, गुल्गुणरनाकरकाम्ये द्वितीये सर्गे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org