________________
-
४७
पट्टावली-समुच्चयः ___ व्याख्या-१४ सिरिवजत्ति, श्रीवनखामिपट्ट चतुर्दशः श्रीवनसेनसूरिः। सच' दुर्भिक्षे श्री वनस्वामिषचसा सोपारके गत्वा जिनदत्तगृहे ईश्वरीनाम्न्या तद्भार्यया लक्षपाकभोज्ये विषनिक्षेपविधानचिंतनश्रावणे सति प्रातः सुकालो भावीत्युक्त्या (क्त्वा) विषं निवार्य, १ नागेंद्र २ चंद्र ३ निर्वृति ४ विद्याधराख्यान चतुरः सकुटुंबानिभ्यपुत्रान् प्रत्राजितवान् । तेभ्यश्च स्वस्वनामांकितानि 5 चत्वारि कुलानि संजातानीति ॥ स च श्रीवत्रसेनो नव वर्षाणिगृहे, षोडषा धिकशत११६व्रते त्रीणि ३ वर्षाणियुग० सर्वायुः साष्टाविंशतिशतं १२८ परिपाल्य श्रीवीरात् विंशत्यधिकषट्शत ६२०वर्षात स्वर्गभाक् ॥
__ अत्र श्रीवनस्वामिश्रीवत्रसेनयोरंतरालकाले श्रीमदार्यरक्षितसूरिः श्रीदुर्बलिकापुष्पश्चेति क्रमेण युगप्रधानद्वयं संजातं ॥ तत्र श्रीमदायरक्षितसूरि: 10 सप्तनवत्यधिकपंचशत ५६७ वर्षांते स्वर्गभागिति पट्टावलयादौ दृश्यते । परमावश्यकवृत्यादौ श्रीमदार्यरक्षितसूरीणां स्वर्गगमनानंतरं चतुरशीत्यधिकपंचशत५८४वर्षान्ते सप्तमनिह्नवोत्पत्तिरुक्तास्ति । तेनैतद्बहुश्रुतगम्यमिति ॥ नवाधिक षट्शत ६०६ वर्षान्ते दिगंबरोत्पत्तिः ॥
15
१५-चंदसूरित्ति, श्रीवत्रसेनपट्ट पंचदशः श्रीचंद्रसूरिः ॥ तस्माश्चन्द्रगच्छ इति तृतीयं नाम प्रादुर्भूतं । तस्माञ्च क्रमेणाऽनेकगणहेतवोऽनेके सूरयो बभूवांसः ॥ . १६-सामन्तभद्दत्ति, श्रीचंद्रसूरिपट्ट षोडशः श्रीसामंतभद्रसूरिः। स च पूर्वगतश्रुतविशारदो वैराग्यनिधिनिममतया देवकुलवनादिष्वऽप्यऽवस्थानात् लोके वनवासीत्युक्तस्तस्माचतुर्थं नाम वनवासीति प्रादुर्भूतं ॥ छ ॥६॥ 20
सत्तरस बुड्ढदेवो १७, सूरी पज्जोअणो अढारसमो १८ ॥ एगुणवीसइ इमो सरी सिरिमाणदेवगुरू १६ ॥७॥ १७ –तत्पट्ट श्रीवृद्धदेवसूरिः ॥ १८ - सट्टे श्रीप्रद्योतन सूरिः । १६ - तस? श्रीमानदेवसरिः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org