________________
श्रीपट्टावलीसारोद्धारः
१४॥ शविवर्षाणि २३ युगप्रधानत्वे सर्वायुः द्वाषष्ठिः ६२ वर्षाणि परिपाल्य श्राबीरादष्टनवती १८ वर्षापयतिक्रम्य स्वर्गभाग् ॥४॥
(५) श्रीशव्यंभवस्वामीपट्ट पंचमः श्रीयशोभदसूरिः ।। स च द्वा. विंशति२२वर्षाणि गृहे चतुर्दश१३वर्षाणि प्रते पंचाशद्वर्षाणि५० युगप्रधानत्वे सर्वायुः षडशीतित्राणि परिपाल्य श्रीवीरादष्टचत्वारिंशदधिके । शते १४८ वर्षातिक्रांते स्वर्गभाग । ॥५॥
(६) श्रीयशोभद्रसूरिपट्टे षष्टौ श्रीसंभूतिविजयश्रीभद्रबाहुस्वामिनौ ।। तत्रसंभूतिविजयः द्विचत्वारिंश४२द्वर्षाणि गृहे चत्वारिंश४० वर्षाणि व्रते अष्टौ वर्षाणि ८ युगप्रधानत्वे सर्वायुर्नवतिः वर्षाणि परिपाल्य. स्वर्गभाग् । श्रीभद्रबाहुस्वामी तु पंचचत्वारिंश४५वर्षाणि गृहे सप्तदश la १७वर्षाणि व्रते चतुर्दश१४वर्षाणि युगप्रधानत्वे सर्वायुः षट्सप्तति७६ वर्याणि परिपाल्य श्रीबीरात्सप्तत्यधिकशत१७०वर्षातिक्रमे स्वर्गभाग् ॥६॥
(७) श्रीसंभूतिविजयश्रीभद्रबाहुस्वामीनोः पट्ट. सप्तमः श्रीस्थूलभद्रस्वामी ।। स च त्रिंशद्वर्षाणि३०गृहे चतुर्विंशति२४वर्षाणि व्रते पंचचत्वारिंश४५वर्षाणि युगप्रधानत्वे सर्वायुः नवनवतिःवर्षाणि परि. 15 पाल्य श्रीवीरात् पंचदशाधिकशतद्वय२१५वर्षातिक्रमे स्वर्गभाग ।।
__ अत्रांतरे वीरात् चतुर्दशाधिकद्विशत२१४वर्षे श्राषाढाचार्यादव्यक्त नामा तृतीयः निह्नवः ॥७॥
(3) श्रोस्थूलिभद्रस्वामिपट्ट अष्टमौ श्रोप्रायमहागिरि-श्रीधार्यसुहस्ती सूरी ॥ तत्र आर्यमहागिरिः त्रिंशद्व३०र्षाणि गृहे चत्वारिंश४०- 20 द्वर्षाणि व्रते त्रिंश३० दूर्षाणि युगप्रधानत्वे सर्वायुः शतमेक १०० परिपाल्य स्वर्गभाग ॥
श्रीआर्यसुहस्तिसूरिः त्रिंश३० वर्षाणि गृहे चतुर्विशतिर४. वर्षाणि व्रते षट्चत्वारिंशद्४६वर्षाणि युगप्रधानत्वे सर्वायुः शतमेकं १०० परिपाल्य श्रीवीरात् एकनव्यत्यधिकशतद्वये २६१ स्वर्गभाग् ॥ परं श्रीमा- 25 चार्यसुहस्तिसूरिणा पूर्वभवे इसकीभूतोपि संशतिराजाजीवः प्रमाय शि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org